सर्वाष् टीकाः ...{Loading}...
०१ युनक्त सीरा वि
विश्वास-प्रस्तुतिः ...{Loading}...
युनक्त सीरा वि युगा तनोत
कृते क्षेत्रे वपतेह बीजम् ।
विराजः श्नुष्टिः सभरा असन् नो
नेदीय इत् सृण्यः पक्वम् आ यवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
युनक्त सीरा वि युगा तनोत
कृते क्षेत्रे वपतेह बीजम् ।
विराजः श्नुष्टिः सभरा असन् नो
नेदीय इत् सृण्यः पक्वम् आ यवम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ सीरा युञ्जन्ति कवयो
विश्वास-प्रस्तुतिः ...{Loading}...
सीरा युञ्जन्ति कवयो
युगा वि तन्वते पृथग्
धीरा देवेषु सुम्नयौ ।
अनड्वाहः पुरुषा ये कृषन्ति
लाङ्गलं फालं सम् अनज्मि स्फात्या ॥
मूलम् ...{Loading}...
मूलम् (GR)
सीरा युञ्जन्ति कवयो
युगा वि तन्वते पृथग्
धीरा देवेषु सुम्नयौ ।
अनड्वाहः पुरुषा ये कृषन्ति
लाङ्गलं फालं सम् अनज्मि स्फात्या ॥
सर्वाष् टीकाः ...{Loading}...
०३ शुनं कीनाशो अन्व्
विश्वास-प्रस्तुतिः ...{Loading}...
शुनं कीनाशो अन्व् एतु वाहाञ्
छुनं फालो विनुदन्न् एतु भूमिम् ।
शुनासीरा हविषा यो यजातै
सुपिप्पला ओषधयः सन्तु तस्मै ॥
मूलम् ...{Loading}...
मूलम् (GR)
शुनं कीनाशो अन्व् एतु वाहाञ्
छुनं फालो विनुदन्न् एतु भूमिम् ।
शुनासीरा हविषा यो यजातै
सुपिप्पला ओषधयः सन्तु तस्मै ॥
सर्वाष् टीकाः ...{Loading}...
०४ शुनं नरो लाङ्गलेनानडुद्भिर्
विश्वास-प्रस्तुतिः ...{Loading}...
शुनं नरो लाङ्गलेनानडुद्भिर्
भगः फालैः क्षेत्रपतिर् मरुद्भिः ।
पर्जन्यो बीजम् इरयेदं हिनोतु
शुनासीरा कृणुतं धान्येह ॥
मूलम् ...{Loading}...
मूलम् (GR)
शुनं नरो लाङ्गलेनानडुद्भिर्
भगः फालैः क्षेत्रपतिर् मरुद्भिः ।
पर्जन्यो बीजम् इरयेदं हिनोतु
शुनासीरा कृणुतं धान्येह ॥
सर्वाष् टीकाः ...{Loading}...
०५ इन्द्रः सीतां नि
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रः सीतां नि गृह्णातु
तां पूषाभि रक्षतु ।
सा नः पयस्वती दुहाम्
उत्तरामुत्तरां समाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रः सीतां नि गृह्णातु
तां पूषाभि रक्षतु ।
सा नः पयस्वती दुहाम्
उत्तरामुत्तरां समाम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ उद् अस्थाद् रथजिद्
विश्वास-प्रस्तुतिः ...{Loading}...
उद् अस्थाद् रथजिद् गोजिद् अश्वजिद् धिरण्यजित्
सूनृतया परीवृतः ।
एकचक्रेण सविता रथेन-
-ऊर्जो भागैः पृथिवीम् एत्य् आपृणन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् अस्थाद् रथजिद् गोजिद् अश्वजिद् धिरण्यजित्
सूनृतया परीवृतः ।
एकचक्रेण सविता रथेन-
-ऊर्जो भागैः पृथिवीम् एत्य् आपृणन् ॥