०२१

सर्वाष् टीकाः ...{Loading}...

०१ आ नो अग्ने

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो अग्ने सुमतिं सम्भलो गेद्
इमां कुमारीं सह नो भगेन ।
जुष्टा वरेषु समनेषु वल्गुर्
ओषं पत्या भवतु संभगेयम् ॥

०२ इयम् अग्ने नारी

विश्वास-प्रस्तुतिः ...{Loading}...

इयम् अग्ने नारी पतिं विदेष्ट
सोमो हि राजा सुभगां कृणोतु ।
सुवाना पुत्रान् महिषी भवाति
गत्वा पतिं सुभगा वि राजात् ॥

०३ सोमजुष्टो ब्रह्मजुष्टो अर्यम्णा

विश्वास-प्रस्तुतिः ...{Loading}...

सोमजुष्टो ब्रह्मजुष्टो
अर्यम्णा संभृतो भगः ।
धातुर् देवस्य सत्येन
कृणोमि पतिवेदनम् ॥

०४ यथाखरो मघवंश् चारुर्

विश्वास-प्रस्तुतिः ...{Loading}...

यथाखरो मघवंश् चारुर् एष
प्रियो मृगाणां सुषदा बभूव ।
एवेयं जुष्टा भगस्यास्तु
संप्रिया पत्याविराधयन्ती ॥

०५ भगस्य नावम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

भगस्य नावम् आ रोह
पूर्णाम् अनुपदस्वतीम् ।
तयोप प्र याहि तं
यः पतिः प्रतिकाम्यः ॥

०६ इदं हिरण्यं गुल्गुल्व्

विश्वास-प्रस्तुतिः ...{Loading}...

इदं हिरण्यं गुल्गुल्व्
अयम् औक्षो अथो भगः ।
एते पतिभ्यस् त्वाम् अदुः
प्रतिकामाय वेत्तवे ॥