०२०

सर्वाष् टीकाः ...{Loading}...

०१ इमां नावम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

इमां नावम् आ रोहत-
-अच्छिद्रां पारयिष्ण्वम् ।
नराशंसस्य या गृहे
शतारित्रा भगस्य च ॥

०२ उप धुव गुल्गुलुना

विश्वास-प्रस्तुतिः ...{Loading}...

उप धुव गुल्गुलुना-
-अयक्ष्माः सन्त्व् अघ्न्याः ।
रुद्रस्येष्वा यातुधानान्
अथो राज्ञो भवस्य च ॥

०३ रुद्राव् ईशाते द्विपदाम्

विश्वास-प्रस्तुतिः ...{Loading}...

रुद्राव् ईशाते द्विपदां चतुष्पदां
तयोर् वयम् अधिवाके स्याम ।
पक्वैर् वित्थैः प्रतिभूषन्त एनौ
वयं देवानां सुमतौ स्याम ॥

०४ प्रतीची नाम ते

विश्वास-प्रस्तुतिः ...{Loading}...

प्रतीची नाम ते माता
शतवारो घ ते पिता ।
ततो ह जज्ञिषे त्वम्
अरिष्यन्त्य् अरुन्धति ॥

०५ माता नामासि मातृतो

विश्वास-प्रस्तुतिः ...{Loading}...

माता नामासि मातृतो
अमृतस्येव वा असि ।
अरुन्धति त्वं सर्वम्
अभि जीवम् अधा इदम् ॥