सर्वाष् टीकाः ...{Loading}...
०१ सिंहे व्याघ्र उत
विश्वास-प्रस्तुतिः ...{Loading}...
सिंहे व्याघ्र उत या पृदाकौ
त्विषिर् अग्नौ ब्राह्मणे सूर्ये या ।
इन्द्रं या देवी सुभगा ववर्ध
सा न ऐतु वर्चसा संविदाना ॥
मूलम् ...{Loading}...
मूलम् (GR)
सिंहे व्याघ्र उत या पृदाकौ
त्विषिर् अग्नौ ब्राह्मणे सूर्ये या ।
इन्द्रं या देवी सुभगा ववर्ध
सा न ऐतु वर्चसा संविदाना ॥
सर्वाष् टीकाः ...{Loading}...
०२ हस्तिनि द्वीपिनि या
विश्वास-प्रस्तुतिः ...{Loading}...
(या) हस्तिनि द्वीपिनि या हिरण्ये
त्विषिर् अश्वेषु पुरुषेषु गोषु ।
(…) ॥ (see 1cd)
मूलम् ...{Loading}...
मूलम् (GR)
(या) हस्तिनि द्वीपिनि या हिरण्ये
त्विषिर् अश्वेषु पुरुषेषु गोषु ।
(…) ॥ (see 1cd)
सर्वाष् टीकाः ...{Loading}...
०३ राजन्ये दुन्दुभाव् आयतायाम्
विश्वास-प्रस्तुतिः ...{Loading}...
(या) राजन्ये दुन्दुभाव् आयतायां
त्विषिः सेनायां स्तनयित्नौ घोषे या ।
(…) ॥ (see 1cd)
मूलम् ...{Loading}...
मूलम् (GR)
(या) राजन्ये दुन्दुभाव् आयतायां
त्विषिः सेनायां स्तनयित्नौ घोषे या ।
(…) ॥ (see 1cd)
सर्वाष् टीकाः ...{Loading}...
०४ रथे अक्षेष्व् ऋषभस्य
विश्वास-प्रस्तुतिः ...{Loading}...
रथे अक्षेष्व् ऋषभस्य वाजे
पर्जन्ये वाते वरुणस्य शुष्मे ।
इन्द्रं या देवी सुभगा ववर्ध
(…) ॥ (see 1d)
मूलम् ...{Loading}...
मूलम् (GR)
रथे अक्षेष्व् ऋषभस्य वाजे
पर्जन्ये वाते वरुणस्य शुष्मे ।
इन्द्रं या देवी सुभगा ववर्ध
(…) ॥ (see 1d)
सर्वाष् टीकाः ...{Loading}...
०५ या रुद्रेषु या
विश्वास-प्रस्तुतिः ...{Loading}...
या रुद्रेषु या वसुष्व्
आदित्येषु मरुत्सु या ।
त्विषिर् या विश्वेषु देवेषु
सा न ऐतु वर्चसा संविदाना ॥
मूलम् ...{Loading}...
मूलम् (GR)
या रुद्रेषु या वसुष्व्
आदित्येषु मरुत्सु या ।
त्विषिर् या विश्वेषु देवेषु
सा न ऐतु वर्चसा संविदाना ॥