सर्वाष् टीकाः ...{Loading}...
०१ यथेदं भूम्या अधि
विश्वास-प्रस्तुतिः ...{Loading}...
यथेदं भूम्या अधि
वातस् तृणं मथायति ।
एवा मथ्नामि ते मनो
यथा मां कामिन्य् असो
यथा माम् अन्व् आयसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथेदं भूम्या अधि
वातस् तृणं मथायति ।
एवा मथ्नामि ते मनो
यथा मां कामिन्य् असो
यथा माम् अन्व् आयसि ॥
सर्वाष् टीकाः ...{Loading}...
०२ एयम् अगन् पतिकामा
विश्वास-प्रस्तुतिः ...{Loading}...
एयम् अगन् पतिकामा
जनिकामो ऽहम् आगमम् ।
अश्वः कनिक्रदद् यथा
भगेनाहं सहागमम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
एयम् अगन् पतिकामा
जनिकामो ऽहम् आगमम् ।
अश्वः कनिक्रदद् यथा
भगेनाहं सहागमम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ सं चेन् नयाथो
विश्वास-प्रस्तुतिः ...{Loading}...
सं चेन् नयाथो अश्विना
कामिना सं च नेषथः ।
सं वां मनांस्य् अग्मत
सं चक्षूंषि सम् उ व्रता ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं चेन् नयाथो अश्विना
कामिना सं च नेषथः ।
सं वां मनांस्य् अग्मत
सं चक्षूंषि सम् उ व्रता ॥
सर्वाष् टीकाः ...{Loading}...
०४ यद् अन्तरं तद्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अन्तरं तद् बाह्यं
यद् बाह्यं तद् अन्तरम् ।
कन्यानां विश्वरूपाणां
मनो गृभायौषधे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अन्तरं तद् बाह्यं
यद् बाह्यं तद् अन्तरम् ।
कन्यानां विश्वरूपाणां
मनो गृभायौषधे ॥
सर्वाष् टीकाः ...{Loading}...
०५ ?यासुपर्णापक्षणवा आनपक्षणवा? अत्रा
विश्वास-प्रस्तुतिः ...{Loading}...
?यासुपर्णापक्षणवा-
-आनपक्षणवा? ।
अत्रा त आर्पितं मनः
शल्य इव कुर्मलं यथा ॥
मूलम् ...{Loading}...
मूलम् (GR)
?यासुपर्णापक्षणवा-
-आनपक्षणवा? ।
अत्रा त आर्पितं मनः
शल्य इव कुर्मलं यथा ॥