सर्वाष् टीकाः ...{Loading}...
०१ उद्यन्न् आदित्यः क्रिमीन्
विश्वास-प्रस्तुतिः ...{Loading}...
उद्यन्न् आदित्यः क्रिमीन् हन्तु सूर्यो
निम्रोचन् रश्मिभिर् हन्तु ।
ये अन्तः क्रिमयो गवि ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद्यन्न् आदित्यः क्रिमीन् हन्तु सूर्यो
निम्रोचन् रश्मिभिर् हन्तु ।
ये अन्तः क्रिमयो गवि ॥
सर्वाष् टीकाः ...{Loading}...
०२ यो विश्वरूपश् चतुरक्षः
विश्वास-प्रस्तुतिः ...{Loading}...
यो विश्वरूपश् चतुरक्षः
क्रिमिः सारङ्गो अर्जुनः ।
हतो हतभ्राता क्रिमिर्
हतमाता हतस्वसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो विश्वरूपश् चतुरक्षः
क्रिमिः सारङ्गो अर्जुनः ।
हतो हतभ्राता क्रिमिर्
हतमाता हतस्वसा ॥
सर्वाष् टीकाः ...{Loading}...
०३ हतो राजा क्रिमीणाम्
विश्वास-प्रस्तुतिः ...{Loading}...
हतो राजा क्रिमीणाम्
उतैषां स्थपतिर् हतः ।
हतासो अस्य वेशसो
हतासः परिवेशसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
हतो राजा क्रिमीणाम्
उतैषां स्थपतिर् हतः ।
हतासो अस्य वेशसो
हतासः परिवेशसः ॥
सर्वाष् टीकाः ...{Loading}...
०४ प्र ते शृणामि
विश्वास-प्रस्तुतिः ...{Loading}...
प्र ते शृणामि शृङ्गे
याभ्यां त्वं वितुदायसि ।
अथो भिनद्मि तं कुम्भं
यस्मिन् ते निहितं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्र ते शृणामि शृङ्गे
याभ्यां त्वं वितुदायसि ।
अथो भिनद्मि तं कुम्भं
यस्मिन् ते निहितं विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ अत्रिवत् त्वा क्रिमे
विश्वास-प्रस्तुतिः ...{Loading}...
अत्रिवत् त्वा क्रिमे हन्मि
कण्ववज् जमदग्निवत् ।
अगस्त्यस्य ब्रह्मणा
सर्वे ते क्रिमयो हताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अत्रिवत् त्वा क्रिमे हन्मि
कण्ववज् जमदग्निवत् ।
अगस्त्यस्य ब्रह्मणा
सर्वे ते क्रिमयो हताः ॥