०१४

सर्वाष् टीकाः ...{Loading}...

०१ उद्यन्न् आदित्यः क्रिमीन्

विश्वास-प्रस्तुतिः ...{Loading}...

उद्यन्न् आदित्यः क्रिमीन् हन्तु सूर्यो
निम्रोचन् रश्मिभिर् हन्तु ।
ये अन्तः क्रिमयो गवि ॥

०२ यो विश्वरूपश् चतुरक्षः

विश्वास-प्रस्तुतिः ...{Loading}...

यो विश्वरूपश् चतुरक्षः
क्रिमिः सारङ्गो अर्जुनः ।
हतो हतभ्राता क्रिमिर्
हतमाता हतस्वसा ॥

०३ हतो राजा क्रिमीणाम्

विश्वास-प्रस्तुतिः ...{Loading}...

हतो राजा क्रिमीणाम्
उतैषां स्थपतिर् हतः ।
हतासो अस्य वेशसो
हतासः परिवेशसः ॥

०४ प्र ते शृणामि

विश्वास-प्रस्तुतिः ...{Loading}...

प्र ते शृणामि शृङ्गे
याभ्यां त्वं वितुदायसि ।
अथो भिनद्मि तं कुम्भं
यस्मिन् ते निहितं विषम् ॥

०५ अत्रिवत् त्वा क्रिमे

विश्वास-प्रस्तुतिः ...{Loading}...

अत्रिवत् त्वा क्रिमे हन्मि
कण्ववज् जमदग्निवत् ।
अगस्त्यस्य ब्रह्मणा
सर्वे ते क्रिमयो हताः ॥