सर्वाष् टीकाः ...{Loading}...
०१ सं वः सृजत्व्
विश्वास-प्रस्तुतिः ...{Loading}...
सं वः सृजत्व् अर्यमा
सं पूषा सं बृहस्पतिः ।
सम् इन्द्रो यो धनंजय
इह पुष्यत यद् वसु ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं वः सृजत्व् अर्यमा
सं पूषा सं बृहस्पतिः ।
सम् इन्द्रो यो धनंजय
इह पुष्यत यद् वसु ॥
सर्वाष् टीकाः ...{Loading}...
०२ इहैव गाव एतन
विश्वास-प्रस्तुतिः ...{Loading}...
इहैव गाव एतन-
-इहो शका इव पुष्यत ।
इहैवोत प्र जायध्वं
मयि संज्ञानम् अस्तु वः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इहैव गाव एतन-
-इहो शका इव पुष्यत ।
इहैवोत प्र जायध्वं
मयि संज्ञानम् अस्तु वः ॥
सर्वाष् टीकाः ...{Loading}...
०३ मया गावो गोपत्या
विश्वास-प्रस्तुतिः ...{Loading}...
मया गावो गोपत्या सचध्वम्
अयं वो गोष्ठ इह पोषयाति ।
रायस्पोषेण बहुला भवन्तीर्
जीवा जीवन्तीर् उप वः सदेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
मया गावो गोपत्या सचध्वम्
अयं वो गोष्ठ इह पोषयाति ।
रायस्पोषेण बहुला भवन्तीर्
जीवा जीवन्तीर् उप वः सदेम ॥
सर्वाष् टीकाः ...{Loading}...
०४ सं वो गोष्ठेन
विश्वास-प्रस्तुतिः ...{Loading}...
सं वो गोष्ठेन सुषदा
सं रय्या सं सुपुष्ट्या ।
अहर्जातस्य यन् नाम
तेन वः सं सृजामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं वो गोष्ठेन सुषदा
सं रय्या सं सुपुष्ट्या ।
अहर्जातस्य यन् नाम
तेन वः सं सृजामसि ॥
सर्वाष् टीकाः ...{Loading}...
०५ सञ्जानाना अविह्रुता अस्मिन्
विश्वास-प्रस्तुतिः ...{Loading}...
संजानाना अविह्रुता
अस्मिन् गोष्ठे करीषिणीः ।
बिभ्रतीः सोम्यं हविः
स्वावेशास एतन ॥
मूलम् ...{Loading}...
मूलम् (GR)
संजानाना अविह्रुता
अस्मिन् गोष्ठे करीषिणीः ।
बिभ्रतीः सोम्यं हविः
स्वावेशास एतन ॥