सर्वाष् टीकाः ...{Loading}...
०१ एह यन्तु पशवो
विश्वास-प्रस्तुतिः ...{Loading}...
एह यन्तु पशवो ये परेयुर्
वायुर् येषां सहचारं जुजोष ।
त्वष्टा येषां रूपधेयानि वेद-
-अस्मिन् तान् गोष्ठे सविता नि यच्छात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
एह यन्तु पशवो ये परेयुर्
वायुर् येषां सहचारं जुजोष ।
त्वष्टा येषां रूपधेयानि वेद-
-अस्मिन् तान् गोष्ठे सविता नि यच्छात् ॥
सर्वाष् टीकाः ...{Loading}...
०२ इमं गोष्ठं पशवः
विश्वास-प्रस्तुतिः ...{Loading}...
इमं गोष्ठं पशवः सं स्रवन्तु
बृहस्पतिर् आ नयतु प्रजानन् ।
सिनीवाली नयत्व् आग्रम् एषाम्
आजग्मुषो अनुमतिर् नि यच्छात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमं गोष्ठं पशवः सं स्रवन्तु
बृहस्पतिर् आ नयतु प्रजानन् ।
सिनीवाली नयत्व् आग्रम् एषाम्
आजग्मुषो अनुमतिर् नि यच्छात् ॥
सर्वाष् टीकाः ...{Loading}...
०३ सं सं स्रवन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
सं सं स्रवन्तु पशवः
सम् अश्वा उत पूरुषाः ।
सं धान्यस्य या स्फातिः
संस्राव्येण हविषा जुहोमि ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं सं स्रवन्तु पशवः
सम् अश्वा उत पूरुषाः ।
सं धान्यस्य या स्फातिः
संस्राव्येण हविषा जुहोमि ॥
सर्वाष् टीकाः ...{Loading}...
०४ सं सिञ्चामि गवाम्
विश्वास-प्रस्तुतिः ...{Loading}...
सं सिञ्चामि गवां क्षीरं
सम् आज्येन बलं रसम् ।
संसिक्ता अस्माकं वीरा
मयि गावश् च गोपतौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं सिञ्चामि गवां क्षीरं
सम् आज्येन बलं रसम् ।
संसिक्ता अस्माकं वीरा
मयि गावश् च गोपतौ ॥
सर्वाष् टीकाः ...{Loading}...
०५ आ हरामि गवाम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ हरामि गवां क्षीरम्
आहार्षं धान्यं रसम् ।
आहार्षम् अस्माकं वीरान्
आ पत्नीम् एदम् अस्तकम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ हरामि गवां क्षीरम्
आहार्षं धान्यं रसम् ।
आहार्षम् अस्माकं वीरान्
आ पत्नीम् एदम् अस्तकम् ॥