सर्वाष् टीकाः ...{Loading}...
०१ दीर्घायुत्वाय बृहते रणाय
विश्वास-प्रस्तुतिः ...{Loading}...
दीर्घायुत्वाय बृहते रणाय-
-अरिष्यन्तो दक्षमाणाः सदैव ।
मणिं विष्कन्धदूषणं
जङ्गिडं बिभृमो वयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दीर्घायुत्वाय बृहते रणाय-
-अरिष्यन्तो दक्षमाणाः सदैव ।
मणिं विष्कन्धदूषणं
जङ्गिडं बिभृमो वयम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ जङ्गिडो जम्भाद् विशराद्
विश्वास-प्रस्तुतिः ...{Loading}...
जङ्गिडो जम्भाद् विशराद्
विष्कन्धाद् अभिशोचनात् ।
मणिः सहस्रवीर्यः
परि णः पातु विश्वतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
जङ्गिडो जम्भाद् विशराद्
विष्कन्धाद् अभिशोचनात् ।
मणिः सहस्रवीर्यः
परि णः पातु विश्वतः ॥
सर्वाष् टीकाः ...{Loading}...
०३ अयं विष्कन्धं सहते
विश्वास-प्रस्तुतिः ...{Loading}...
अयं विष्कन्धं सहते
अयं रक्षो ऽप बाधते ।
अयं नो विश्वभेषजो
जङ्गिडः पात्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं विष्कन्धं सहते
अयं रक्षो ऽप बाधते ।
अयं नो विश्वभेषजो
जङ्गिडः पात्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०४ देवैर् दत्तेन मणिना
विश्वास-प्रस्तुतिः ...{Loading}...
देवैर् दत्तेन मणिना
जङ्गिडेन मयोभुवा ।
विष्कन्धं सर्वा रक्षांसि
व्यायामे सहामहे ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवैर् दत्तेन मणिना
जङ्गिडेन मयोभुवा ।
विष्कन्धं सर्वा रक्षांसि
व्यायामे सहामहे ॥
सर्वाष् टीकाः ...{Loading}...
०५ शणश् च त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
शणश् च त्वा जङ्गिडश् च
विष्कन्धाद् अधि मुञ्चताम् ।
अरण्याद् अन्य आभृतः
कृष्या अन्यो रसेभ्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शणश् च त्वा जङ्गिडश् च
विष्कन्धाद् अधि मुञ्चताम् ।
अरण्याद् अन्य आभृतः
कृष्या अन्यो रसेभ्यः ॥