सर्वाष् टीकाः ...{Loading}...
०१ इयं वीरुन् मधुजाता
विश्वास-प्रस्तुतिः ...{Loading}...
इयं वीरुन् मधुजाता
मधुने त्वा खनामसि ।
मधोर् अधि प्रजातासि
सा नो मधुमतस् कृधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
इयं वीरुन् मधुजाता
मधुने त्वा खनामसि ।
मधोर् अधि प्रजातासि
सा नो मधुमतस् कृधि ॥
सर्वाष् टीकाः ...{Loading}...
०२ जिह्वाया अग्रे मे
विश्वास-प्रस्तुतिः ...{Loading}...
जिह्वाया अग्रे मे मधु
जिह्वामूले मधूलकम् ।
यथा मां कामिन्य् असो
यथा माम् अन्व् आयसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
जिह्वाया अग्रे मे मधु
जिह्वामूले मधूलकम् ।
यथा मां कामिन्य् असो
यथा माम् अन्व् आयसि ॥
सर्वाष् टीकाः ...{Loading}...
०३ परि त्वा परितत्नुना
विश्वास-प्रस्तुतिः ...{Loading}...
परि त्वा परितत्नुना-
-इक्षुणागाम् अविद्विषे ।
यथा न विद्विषावहै
न विभवाव कदा चन ॥
मूलम् ...{Loading}...
मूलम् (GR)
परि त्वा परितत्नुना-
-इक्षुणागाम् अविद्विषे ।
यथा न विद्विषावहै
न विभवाव कदा चन ॥
सर्वाष् टीकाः ...{Loading}...
०४ राज्ञे ब्रूहि वरुणाय
विश्वास-प्रस्तुतिः ...{Loading}...
राज्ञे ब्रूहि वरुणाय-
-अश्वाय पुरुषाय च ।
पथा मे पथ्ये रेवति
जायाम् आ वह साधुना ॥
मूलम् ...{Loading}...
मूलम् (GR)
राज्ञे ब्रूहि वरुणाय-
-अश्वाय पुरुषाय च ।
पथा मे पथ्ये रेवति
जायाम् आ वह साधुना ॥
सर्वाष् टीकाः ...{Loading}...
०५ जायां मे मित्रावरुणा
विश्वास-प्रस्तुतिः ...{Loading}...
जायां मे मित्रावरुणा
जायां देवी सरस्वती ।
जायां मे अश्विनोभा-
-आ धत्तां पुष्करस्रजा ॥
मूलम् ...{Loading}...
मूलम् (GR)
जायां मे मित्रावरुणा
जायां देवी सरस्वती ।
जायां मे अश्विनोभा-
-आ धत्तां पुष्करस्रजा ॥