००९

सर्वाष् टीकाः ...{Loading}...

०१ इयं वीरुन् मधुजाता

विश्वास-प्रस्तुतिः ...{Loading}...

इयं वीरुन् मधुजाता
मधुने त्वा खनामसि ।
मधोर् अधि प्रजातासि
सा नो मधुमतस् कृधि ॥

०२ जिह्वाया अग्रे मे

विश्वास-प्रस्तुतिः ...{Loading}...

जिह्वाया अग्रे मे मधु
जिह्वामूले मधूलकम् ।
यथा मां कामिन्य् असो
यथा माम् अन्व् आयसि ॥

०३ परि त्वा परितत्नुना

विश्वास-प्रस्तुतिः ...{Loading}...

परि त्वा परितत्नुना-
-इक्षुणागाम् अविद्विषे ।
यथा न विद्विषावहै
न विभवाव कदा चन ॥

०४ राज्ञे ब्रूहि वरुणाय

विश्वास-प्रस्तुतिः ...{Loading}...

राज्ञे ब्रूहि वरुणाय-
-अश्वाय पुरुषाय च ।
पथा मे पथ्ये रेवति
जायाम् आ वह साधुना ॥

०५ जायां मे मित्रावरुणा

विश्वास-प्रस्तुतिः ...{Loading}...

जायां मे मित्रावरुणा
जायां देवी सरस्वती ।
जायां मे अश्विनोभा-
-आ धत्तां पुष्करस्रजा ॥