सर्वाष् टीकाः ...{Loading}...
०१ इन्द्र जुषस्वा याहि
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र जुषस्वा याहि शूर
पिबा सुतस्य मधोश् चकानः ।
चारुर् मदाय ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्र जुषस्वा याहि शूर
पिबा सुतस्य मधोश् चकानः ।
चारुर् मदाय ॥
सर्वाष् टीकाः ...{Loading}...
०२ आ त्वा विशन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
आ त्वा विशन्तु सुतास इन्द्र
पृणस्व कुक्षी विड्ढि शक्र ।
धियेह्य् आ नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ त्वा विशन्तु सुतास इन्द्र
पृणस्व कुक्षी विड्ढि शक्र ।
धियेह्य् आ नः ॥
सर्वाष् टीकाः ...{Loading}...
०३ इन्द्र जठरं पृणस्व
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र जठरं पृणस्व मधोर्
अस्य सुतस्य ।
उप त्वा मदेषु वाजो अस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्र जठरं पृणस्व मधोर्
अस्य सुतस्य ।
उप त्वा मदेषु वाजो अस्तु ॥
सर्वाष् टीकाः ...{Loading}...
०४ इन्द्रस् तुराषाड् जघान
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रस् तुराषाड् जघान वृत्रं
सासाह शत्रून् समत्सु वज्री ।
मदे सोमस्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रस् तुराषाड् जघान वृत्रं
सासाह शत्रून् समत्सु वज्री ।
मदे सोमस्य ॥
सर्वाष् टीकाः ...{Loading}...
०५ श्रुधी हवं मे
विश्वास-प्रस्तुतिः ...{Loading}...
श्रुधी हवं मे गिरो जुषस्व-
-इन्द्र स्वयुग्भिः मत्स्व मदाय ।
महे रणाय ॥
मूलम् ...{Loading}...
मूलम् (GR)
श्रुधी हवं मे गिरो जुषस्व-
-इन्द्र स्वयुग्भिः मत्स्व मदाय ।
महे रणाय ॥