००७

सर्वाष् टीकाः ...{Loading}...

०१ इन्द्र जुषस्वा याहि

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र जुषस्वा याहि शूर
पिबा सुतस्य मधोश् चकानः ।
चारुर् मदाय ॥

०२ आ त्वा विशन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

आ त्वा विशन्तु सुतास इन्द्र
पृणस्व कुक्षी विड्ढि शक्र ।
धियेह्य् आ नः ॥

०३ इन्द्र जठरं पृणस्व

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र जठरं पृणस्व मधोर्
अस्य सुतस्य ।
उप त्वा मदेषु वाजो अस्तु ॥

०४ इन्द्रस् तुराषाड् जघान

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रस् तुराषाड् जघान वृत्रं
सासाह शत्रून् समत्सु वज्री ।
मदे सोमस्य ॥

०५ श्रुधी हवं मे

विश्वास-प्रस्तुतिः ...{Loading}...

श्रुधी हवं मे गिरो जुषस्व-
-इन्द्र स्वयुग्भिः मत्स्व मदाय ।
महे रणाय ॥