००५

सर्वाष् टीकाः ...{Loading}...

०१ द्यावापृथिवी उर्व् अन्तरिक्षम्

विश्वास-प्रस्तुतिः ...{Loading}...

द्यावापृथिवी उर्व् अन्तरिक्षं
क्षेत्रस्य पत्न्य् उरुगायो अद्भुतः ।
उतान्तरिक्षम् उरु वातगोपं
ते घ तप्यन्तां मयि तप्यमाने ॥

०२ इदम् इन्द्र शृणुहि

विश्वास-प्रस्तुतिः ...{Loading}...

इदम् इन्द्र शृणुहि सोमप
यत् त्वा हृदा शोचता जोहवीमि ।
वृश्चामि तं कुलिशेनेव वृक्षं
यो अस्माकं मन इदं हिनस्ति ॥

०३ इदं देवाः शृणुत

विश्वास-प्रस्तुतिः ...{Loading}...

इदं देवाः शृणुत ये च यज्ञिया स्थ
भरद्वाजो मह्यम् उक्थानि शंसतु ।
पाशे स बद्धो दुरिते नि युज्यतां
यो अस्माकं मन इदं हिनस्ति ॥

०४ अशीतिभिस् तिसृभिः सामगेभिर्

विश्वास-प्रस्तुतिः ...{Loading}...

अशीतिभिस् तिसृभिः सामगेभिर्
आदित्येभिर् वसुभिर् अङ्गिरोभिः ।
इष्टापूर्तम् अवतु नः पितॄणाम्
आमुं ददे हरसा दैव्येन ॥

०५ द्यावापृथिवी अनु मा

विश्वास-प्रस्तुतिः ...{Loading}...

द्यावापृथिवी अनु मा दीधीथां
विश्वे देवासो अनु मा रभध्वम् ।
अङ्गिरसः पितरः सोम्यासः
पापम् आ र्च्छत्व् अपकामस्य कर्ता ॥

०६ अतीव यो मरुतो

विश्वास-प्रस्तुतिः ...{Loading}...

अतीव यो मरुतो मन्यते नो
ब्रह्म वा यो निन्दिषत् क्रियमाणम् ।
तपूंषि तस्मै वृजिनानि सन्तु
ब्रह्मद्विषम् अभि तं शोचतु द्यौः ॥

०७ आ दधामि ते

विश्वास-प्रस्तुतिः ...{Loading}...

आ दधामि ते पदं
समिद्धे जातवेदसि ।
अग्निः शरीरं वेवेष्टु
यमं गच्छतु ते असुः ॥

०८ सप्त प्राणान् अष्टौ

विश्वास-प्रस्तुतिः ...{Loading}...

सप्त प्राणान् अष्टौ मज्ज्ञस्
तांस् ते वृश्चामि ब्रह्मणा ।
यमस्य गच्छ सादनम्
अग्निदूतो अरंकृतः ॥