सर्वाष् टीकाः ...{Loading}...
०१ आविद्य द्यावापृथिवी आविद्य
विश्वास-प्रस्तुतिः ...{Loading}...
आविद्य द्यावापृथिवी
आविद्य भगम् अश्विना ।
आविद्य ब्रह्मणस्पतिं
कृणोम्य् अरसं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आविद्य द्यावापृथिवी
आविद्य भगम् अश्विना ।
आविद्य ब्रह्मणस्पतिं
कृणोम्य् अरसं विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ अरसं हेद् इदम्
विश्वास-प्रस्तुतिः ...{Loading}...
अरसं हेद् इदं विषं
यथैनद् अहम् आशिषम् ।
उतैनद् अद्यात् पुरुषो
भवाद् इद् अगदः पुनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अरसं हेद् इदं विषं
यथैनद् अहम् आशिषम् ।
उतैनद् अद्यात् पुरुषो
भवाद् इद् अगदः पुनः ॥
सर्वाष् टीकाः ...{Loading}...
०३ मा बिभेर् न
विश्वास-प्रस्तुतिः ...{Loading}...
मा बिभेर् न मरिष्यसि
परि त्वा पामि विश्वतः ।
रसं विषस्य नाविदम्
उद्नः फेनम् अदन्न् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा बिभेर् न मरिष्यसि
परि त्वा पामि विश्वतः ।
रसं विषस्य नाविदम्
उद्नः फेनम् अदन्न् इव ॥
सर्वाष् टीकाः ...{Loading}...
०४ अपावोचद् अपवक्ता प्रथमो
विश्वास-प्रस्तुतिः ...{Loading}...
अपावोचद् अपवक्ता
प्रथमो दैव्यो भिषक् ।
समक्षम् इन्द्र गा इव
या वाचो विषदूषणीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपावोचद् अपवक्ता
प्रथमो दैव्यो भिषक् ।
समक्षम् इन्द्र गा इव
या वाचो विषदूषणीः ॥
सर्वाष् टीकाः ...{Loading}...
०५ यच् च पिष्टम्
विश्वास-प्रस्तुतिः ...{Loading}...
यच् च पिष्टं यच् चापिष्टं
यद् दिग्धं यच् च देह्यम् ।
देवाः सर्वस्य विद्वांसो
ऽरसं कृणुता विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यच् च पिष्टं यच् चापिष्टं
यद् दिग्धं यच् च देह्यम् ।
देवाः सर्वस्य विद्वांसो
ऽरसं कृणुता विषम् ॥