सर्वाष् टीकाः ...{Loading}...
०१ इमा ऊरू सवासिनौ
विश्वास-प्रस्तुतिः ...{Loading}...
इमा ऊरू सवासिनौ
वर्चसाञ्जे अहं मम ।
नाम ह्य् एनयोर् वेद
यथा न बहवो विदुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमा ऊरू सवासिनौ
वर्चसाञ्जे अहं मम ।
नाम ह्य् एनयोर् वेद
यथा न बहवो विदुः ॥
सर्वाष् टीकाः ...{Loading}...
०२ वर्चसापीना पृथिवी सूर्येणोत्तभिता
विश्वास-प्रस्तुतिः ...{Loading}...
वर्चसापीना पृथिवी
सूर्येणोत्तभिता द्यौः ।
त्विषिं यां पश्यामो वाते
तां नि यच्छे ममोर्वोः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वर्चसापीना पृथिवी
सूर्येणोत्तभिता द्यौः ।
त्विषिं यां पश्यामो वाते
तां नि यच्छे ममोर्वोः ॥
सर्वाष् टीकाः ...{Loading}...
०३ वेद वै वाम्
विश्वास-प्रस्तुतिः ...{Loading}...
वेद वै वां नामधेयं
जिगीवाꣳ अपराजितम् ।
प्रजां च बह्वीम् आ शासे
राष्ट्रं चेन्द्राभिरक्षितम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वेद वै वां नामधेयं
जिगीवाꣳ अपराजितम् ।
प्रजां च बह्वीम् आ शासे
राष्ट्रं चेन्द्राभिरक्षितम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ विदुषी वां नामधेयम्
विश्वास-प्रस्तुतिः ...{Loading}...
विदुषी वां नामधेयम्
अश्विना सारघं मधु ।
सूर्य इव चक्षुर् भूतानां
प्रजां धारयतं मयि
रयिं धारयतं मयि ॥
मूलम् ...{Loading}...
मूलम् (GR)
विदुषी वां नामधेयम्
अश्विना सारघं मधु ।
सूर्य इव चक्षुर् भूतानां
प्रजां धारयतं मयि
रयिं धारयतं मयि ॥
सर्वाष् टीकाः ...{Loading}...
०५ शतपाशां वि तनोम्य्
विश्वास-प्रस्तुतिः ...{Loading}...
शतपाशां वि तनोम्य्
ऊरुभ्यां जघनेन च ।
तस्मिन् यो बध्यते बन्धे
स मे अस्त्व् अन्यक्षकः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतपाशां वि तनोम्य्
ऊरुभ्यां जघनेन च ।
तस्मिन् यो बध्यते बन्धे
स मे अस्त्व् अन्यक्षकः ॥