सर्वाष् टीकाः ...{Loading}...
०१ न्यग् वातो वाति
विश्वास-प्रस्तुतिः ...{Loading}...
न्यग् वातो वाति
न्यक् तपति सूर्यः ।
नीचीनम् अघ्न्या दुहे
न्यग् भवतु ते विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
न्यग् वातो वाति
न्यक् तपति सूर्यः ।
नीचीनम् अघ्न्या दुहे
न्यग् भवतु ते विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ नि गावो गोष्ठे
विश्वास-प्रस्तुतिः ...{Loading}...
नि गावो गोष्ठे असदन्
नि वत्सा अधि तन्त्याम् ।
न्य् ऊर्मयो नदीनां
नि शुष्मा अरसानाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
नि गावो गोष्ठे असदन्
नि वत्सा अधि तन्त्याम् ।
न्य् ऊर्मयो नदीनां
नि शुष्मा अरसानाम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ अहीनाम् अहिकानां सम्
विश्वास-प्रस्तुतिः ...{Loading}...
अहीनाम् अहिकानां
सं हि शीर्षाण्य् अग्रभम् ।
ह्रदं सहस्रबाहुः परेत्य +++(emend. Hoffmann; Bhatt. hṛdaṃ)+++
व्य् अनिजम् अहेर् विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहीनाम् अहिकानां
सं हि शीर्षाण्य् अग्रभम् ।
ह्रदं सहस्रबाहुः परेत्य +++(emend. Hoffmann; Bhatt. hṛdaṃ)+++
व्य् अनिजम् अहेर् विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ तुराणाम् अतुराणां विशाम्
विश्वास-प्रस्तुतिः ...{Loading}...
तुराणाम् अतुराणां
विशाम् उरुक्षिताम् उत ।
कृणोमि तुभ्यं भेषजम्
आहेयम् अरसं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तुराणाम् अतुराणां
विशाम् उरुक्षिताम् उत ।
कृणोमि तुभ्यं भेषजम्
आहेयम् अरसं विषम् ॥