१०६

सर्वाष् टीकाः ...{Loading}...

०१ आयम् अगन् संवत्सरः

विश्वास-प्रस्तुतिः ...{Loading}...

आयम् अगन् संवत्सरः
पतिर् एकाष्टके तव ।
तस्मै देवाय हविषा विधेम
स उ नः शर्म यच्छतु ॥

०२ एकाष्टकायै हविषा विधेम

विश्वास-प्रस्तुतिः ...{Loading}...

एकाष्टकायै हविषा विधेम
य र्तून् पञ्चानु प्रविष्टा ।
सस्येन सस्यम् उपसंचरन्तो
अरिष्टास ऋतुन र्तुम् उप सं चरेम ॥

०३ वसन्तो ग्रीष्मो मधुमन्त

विश्वास-प्रस्तुतिः ...{Loading}...

वसन्तो ग्रीष्मो मधुमन्त वर्षाः
शरद् धेमन्त ऋतवो नो जुषन्ताम् ।
आ नो गोषु भजन्त्व् आ प्रजायां
सुशर्मण्य् एषां त्रिवरूथे स्याम ॥

०४ एकाष्टका तपसा तप्यमाना

विश्वास-प्रस्तुतिः ...{Loading}...

एकाष्टका तपसा तप्यमाना
जजान गर्भं महिमानम् इन्द्रम् ।
तेन देवा व्य् अषहन्त शत्रून्
हन्तासुराणाम् अभवच् छचीपतिः ॥

०५ पूर्णा दर्वे परा

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्णा दर्वे परा पत
सुपूर्णा पुनर् आ पत ।
सर्वान् यज्ञान् सं पृञ्चति-
-इषम् ऊर्जं न आ भर ॥

०६ इषम् ऊर्जं न

विश्वास-प्रस्तुतिः ...{Loading}...

इषम् ऊर्जं न आभृत्य-
-इडया पशुभिः सह ।
सरस्वति त्वम् अस्मासु
रायस्पोषं नि यच्छ ॥