१०४

सर्वाष् टीकाः ...{Loading}...

०१ प्रथमा ह व्य्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रथमा ह व्य् उवास
सा धेनुर् अभवद् यमे ।
सा नः पयस्वती दुहा
उत्तरामुत्तरां समाम् ॥

०२ यां देवाः प्रतिनन्दन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यां देवाः प्रतिनन्दन्ति
धेनुं रात्रीम् उपायतीम् । (Bhatt. upāyatīḥ)
संवत्सरस्य या पत्नी
सा नो अस्तु सुमङ्गली ॥

०३ संवत्सरस्य प्रतिमां ये

विश्वास-प्रस्तुतिः ...{Loading}...

संवत्सरस्य प्रतिमां
ये त्वा रात्र्य् उपासते ।
तेषाम् आयुष्मतीं प्रजां
रायस्पोषेण सं सृज ॥

०४ इयम् एव सा

विश्वास-प्रस्तुतिः ...{Loading}...

इयम् एव सा या प्रथमा व्यौच्छत्
साप्स्व् अन्तर् आसु चरति प्रविष्टा ।
वधूर् जिगाय नवगज् जनित्री
त्रय एनां महिमानः सचन्ते ॥