१०३

सर्वाष् टीकाः ...{Loading}...

०१ आगन् रात्री सङ्गमनी

विश्वास-प्रस्तुतिः ...{Loading}...

आगन् रात्री संगमनी वसूनां
विश्वं पुष्टं वस्व् आवेशयन्ती ।
अमावास्यायै हविषा विधेम-
-ऊर्जं वसाना पयसा न आगन् ॥

०२ मा त्वा रात्रि

विश्वास-प्रस्तुतिः ...{Loading}...

मा त्वा रात्रि पुरो दघन्
मोत पश्चाद् विभावरि । (paścād with K; Bhatt. paścā)
आयुष्मन्तः सुप्रजसः सुवीरा
ऋध्यास्म त्वा सुवर्चसः ॥

०३ यस्य देवस्य सुमतौ

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य देवस्य सुमतौ सुनीतिर्
एति सुमतिं गृहाणाम् ।
आ मा पुष्टं च पोष्यं च
रात्र्या देवानां सुमतौ स्याम ॥

०४ अहम् एवास्म्य् अमावास्या

विश्वास-प्रस्तुतिः ...{Loading}...

अहम् एवास्म्य् अमावास्या-
-अमा वसन्ति सुकृतो मयीमे । (Bhatt. mā viśanti)
मयि देवा उभये साध्याश् च-
-इन्द्रज्येष्ठाः सम् अगच्छन्त सर्वे ॥