सर्वाष् टीकाः ...{Loading}...
०१ आगन् रात्री सङ्गमनी
विश्वास-प्रस्तुतिः ...{Loading}...
आगन् रात्री संगमनी वसूनां
विश्वं पुष्टं वस्व् आवेशयन्ती ।
अमावास्यायै हविषा विधेम-
-ऊर्जं वसाना पयसा न आगन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आगन् रात्री संगमनी वसूनां
विश्वं पुष्टं वस्व् आवेशयन्ती ।
अमावास्यायै हविषा विधेम-
-ऊर्जं वसाना पयसा न आगन् ॥
सर्वाष् टीकाः ...{Loading}...
०२ मा त्वा रात्रि
विश्वास-प्रस्तुतिः ...{Loading}...
मा त्वा रात्रि पुरो दघन्
मोत पश्चाद् विभावरि । (paścād with K; Bhatt. paścā)
आयुष्मन्तः सुप्रजसः सुवीरा
ऋध्यास्म त्वा सुवर्चसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा त्वा रात्रि पुरो दघन्
मोत पश्चाद् विभावरि । (paścād with K; Bhatt. paścā)
आयुष्मन्तः सुप्रजसः सुवीरा
ऋध्यास्म त्वा सुवर्चसः ॥
सर्वाष् टीकाः ...{Loading}...
०३ यस्य देवस्य सुमतौ
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य देवस्य सुमतौ सुनीतिर्
एति सुमतिं गृहाणाम् ।
आ मा पुष्टं च पोष्यं च
रात्र्या देवानां सुमतौ स्याम ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्य देवस्य सुमतौ सुनीतिर्
एति सुमतिं गृहाणाम् ।
आ मा पुष्टं च पोष्यं च
रात्र्या देवानां सुमतौ स्याम ॥
सर्वाष् टीकाः ...{Loading}...
०४ अहम् एवास्म्य् अमावास्या
विश्वास-प्रस्तुतिः ...{Loading}...
अहम् एवास्म्य् अमावास्या-
-अमा वसन्ति सुकृतो मयीमे । (Bhatt. mā viśanti)
मयि देवा उभये साध्याश् च-
-इन्द्रज्येष्ठाः सम् अगच्छन्त सर्वे ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहम् एवास्म्य् अमावास्या-
-अमा वसन्ति सुकृतो मयीमे । (Bhatt. mā viśanti)
मयि देवा उभये साध्याश् च-
-इन्द्रज्येष्ठाः सम् अगच्छन्त सर्वे ॥