सर्वाष् टीकाः ...{Loading}...
०१ त्रीणि पात्राणि प्रथमान्य्
विश्वास-प्रस्तुतिः ...{Loading}...
त्रीणि पात्राणि प्रथमान्य् आसन्
तानि सत्यम् उत भूतं ततक्ष ।
ऋतस्य माने अधि या ध्रुवाण्य्
एभिर् देवा अमृतं भक्षयन्ति ॥ (thus with K; Bhatt. dhruvāṇi yebhir)
मूलम् ...{Loading}...
मूलम् (GR)
त्रीणि पात्राणि प्रथमान्य् आसन्
तानि सत्यम् उत भूतं ततक्ष ।
ऋतस्य माने अधि या ध्रुवाण्य्
एभिर् देवा अमृतं भक्षयन्ति ॥ (thus with K; Bhatt. dhruvāṇi yebhir)
सर्वाष् टीकाः ...{Loading}...
०२ स्वर् यद् देवा
विश्वास-प्रस्तुतिः ...{Loading}...
स्वर् यद् देवा विभजन्त आयन् (Bhatt. āyaṃ)
त्रीणि पात्राणि प्रथमान्य् आसन् ।
आदित्या एकं वसवो द्वितीयं
तृतीयं रुद्रा अधि सं बभूवुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वर् यद् देवा विभजन्त आयन् (Bhatt. āyaṃ)
त्रीणि पात्राणि प्रथमान्य् आसन् ।
आदित्या एकं वसवो द्वितीयं
तृतीयं रुद्रा अधि सं बभूवुः ॥
सर्वाष् टीकाः ...{Loading}...
०३ धाता वेद सवितैतानि
विश्वास-प्रस्तुतिः ...{Loading}...
धाता वेद सवितैतानि सर्वा
बृहस्पतिः प्रथमो देवो अग्निः ।
एभिर् इन्द्रो जठरम् आपृणीते (Bhatt. yebhir; ebhir with K)
त्रिभिः पात्रैर् उत विश्वे च देवाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
धाता वेद सवितैतानि सर्वा
बृहस्पतिः प्रथमो देवो अग्निः ।
एभिर् इन्द्रो जठरम् आपृणीते (Bhatt. yebhir; ebhir with K)
त्रिभिः पात्रैर् उत विश्वे च देवाः ॥
सर्वाष् टीकाः ...{Loading}...
०४ ऊर्ध्वा तिष्ठन्ति न
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्ध्वा तिष्ठन्ति न नु जिह्मा भवन्ति
नोनं बभूव कतमच् चनैषाम् ।
देवानां पात्राणि निहितानि यानि
तानि सं पाति य ऋतस्य गोपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊर्ध्वा तिष्ठन्ति न नु जिह्मा भवन्ति
नोनं बभूव कतमच् चनैषाम् ।
देवानां पात्राणि निहितानि यानि
तानि सं पाति य ऋतस्य गोपः ॥