१०१

सर्वाष् टीकाः ...{Loading}...

०१ त्रीणि पात्राणि प्रथमान्य्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रीणि पात्राणि प्रथमान्य् आसन्
तानि सत्यम् उत भूतं ततक्ष ।
ऋतस्य माने अधि या ध्रुवाण्य्
एभिर् देवा अमृतं भक्षयन्ति ॥ (thus with K; Bhatt. dhruvāṇi yebhir)

०२ स्वर् यद् देवा

विश्वास-प्रस्तुतिः ...{Loading}...

स्वर् यद् देवा विभजन्त आयन् (Bhatt. āyaṃ)
त्रीणि पात्राणि प्रथमान्य् आसन् ।
आदित्या एकं वसवो द्वितीयं
तृतीयं रुद्रा अधि सं बभूवुः ॥

०३ धाता वेद सवितैतानि

विश्वास-प्रस्तुतिः ...{Loading}...

धाता वेद सवितैतानि सर्वा
बृहस्पतिः प्रथमो देवो अग्निः ।
एभिर् इन्द्रो जठरम् आपृणीते (Bhatt. yebhir; ebhir with K)
त्रिभिः पात्रैर् उत विश्वे च देवाः ॥

०४ ऊर्ध्वा तिष्ठन्ति न

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वा तिष्ठन्ति न नु जिह्मा भवन्ति
नोनं बभूव कतमच् चनैषाम् ।
देवानां पात्राणि निहितानि यानि
तानि सं पाति य ऋतस्य गोपः ॥