सर्वाष् टीकाः ...{Loading}...
०१ उद् एहि देवि
विश्वास-प्रस्तुतिः ...{Loading}...
उद् एहि देवि कन्य
आचिता वसुना सह ।
न त्वा तरन्त्य् ओषधयो
बाह्याः पर्वतीया उत ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् एहि देवि कन्य
आचिता वसुना सह ।
न त्वा तरन्त्य् ओषधयो
बाह्याः पर्वतीया उत ॥
सर्वाष् टीकाः ...{Loading}...
०२ यथा त्वा देव्य्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा त्वा देव्य् ओषधे
सर्वः कामयते जनः ।
एवा भगस्य नो धेहि
देवेभ्य इवामृतं परि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा त्वा देव्य् ओषधे
सर्वः कामयते जनः ।
एवा भगस्य नो धेहि
देवेभ्य इवामृतं परि ॥
सर्वाष् टीकाः ...{Loading}...
०३ उत्सक्तपत्न्य् ओषध आवतङ्करणीद्
विश्वास-प्रस्तुतिः ...{Loading}...
उत्सक्तपत्न्य् ओषध
आवतंकरणीद् असि ।
यद् एषि यन् निषीदसि
तत्र त्वाहं सम् अग्रभम्
अश्वम् इवाश्वाभिधान्या ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत्सक्तपत्न्य् ओषध
आवतंकरणीद् असि ।
यद् एषि यन् निषीदसि
तत्र त्वाहं सम् अग्रभम्
अश्वम् इवाश्वाभिधान्या ॥
सर्वाष् टीकाः ...{Loading}...
०४ यथा कुमारस् तरुणो
विश्वास-प्रस्तुतिः ...{Loading}...
यथा कुमारस् तरुणो
मातरं प्रतिनन्दति ।
एवास्मान् प्रति नन्दतु
यां वयं कामयामहे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा कुमारस् तरुणो
मातरं प्रतिनन्दति ।
एवास्मान् प्रति नन्दतु
यां वयं कामयामहे ॥