सर्वाष् टीकाः ...{Loading}...
०१ अपोच्छन्ती दुष्वप्न्यम् अप
विश्वास-प्रस्तुतिः ...{Loading}...
अपोच्छन्ती दुष्वप्न्यम् (Bhatt. duḥṣvapnyam)
अप दुर्हार्दम् उच्छतम् ।
अपोष्टं सर्वं क्षेत्रियं
सर्वाश् च यातुधान्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपोच्छन्ती दुष्वप्न्यम् (Bhatt. duḥṣvapnyam)
अप दुर्हार्दम् उच्छतम् ।
अपोष्टं सर्वं क्षेत्रियं
सर्वाश् च यातुधान्यः ॥
सर्वाष् टीकाः ...{Loading}...
०२ उद् अगातां भगवती
विश्वास-प्रस्तुतिः ...{Loading}...
उद् अगातां भगवती
विचृतौ नाम तारके ।
वि क्षेत्रियस्य मुञ्चतां
संग्रन्थिं हृदयस्य च ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् अगातां भगवती
विचृतौ नाम तारके ।
वि क्षेत्रियस्य मुञ्चतां
संग्रन्थिं हृदयस्य च ॥
सर्वाष् टीकाः ...{Loading}...
०३ नमो अस्तु वरत्राभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
नमो अस्तु वरत्राभ्यो
नम ईषायुगेभ्यः ।
मृगायारण्ये तिष्ठते
क्षेत्रियायाकरं नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमो अस्तु वरत्राभ्यो
नम ईषायुगेभ्यः ।
मृगायारण्ये तिष्ठते
क्षेत्रियायाकरं नमः ॥
सर्वाष् टीकाः ...{Loading}...
०४ आखोर् इदं क्षैत्रपत्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
आखोर् इदं क्षैत्रपत्यं
मनोश् च मानवस्य च ।
मनः सर्वस्य पश्यत
इह भूयः स्याद् इति ॥
मूलम् ...{Loading}...
मूलम् (GR)
आखोर् इदं क्षैत्रपत्यं
मनोश् च मानवस्य च ।
मनः सर्वस्य पश्यत
इह भूयः स्याद् इति ॥