०९४

सर्वाष् टीकाः ...{Loading}...

०१ यास् ते शतम्

विश्वास-प्रस्तुतिः ...{Loading}...

यास् ते शतं धमनयः
सहस्राणी च विंशतिः ।
बभ्रोर् अश्वस्य वारेण-
-अपि नह्यामि ता अहम् ॥

०२ शतस्य ते धमनीनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

शतस्य ते धमनीनां
सहस्रस्यायुतस्य च ।
दृतेः पादम् इव सारथिर्
अपि नह्यामि यद् बिलम् ॥

०३ परमस्यां परावति शुष्को

विश्वास-प्रस्तुतिः ...{Loading}...

परमस्यां परावति
शुष्को भण्डुश् च तिष्ठतः ।
ततः शुष्कस्य शुष्मेण
तिष्ठन्तु लोहिनीर् अपः ॥

०४ परि वः सिकतामयम्

विश्वास-प्रस्तुतिः ...{Loading}...

परि वः सिकतामयं
मरुं बिले वपामसि ।
यकच् चिद् अस्रवीत् पुरा (Bhatt. dakacid)
तकच् चिद् अशमीद् इदम् ॥ (Bhatt. takacid)