सर्वाष् टीकाः ...{Loading}...
०१ यास् ते शतम्
विश्वास-प्रस्तुतिः ...{Loading}...
यास् ते शतं धमनयः
सहस्राणी च विंशतिः ।
बभ्रोर् अश्वस्य वारेण-
-अपि नह्यामि ता अहम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यास् ते शतं धमनयः
सहस्राणी च विंशतिः ।
बभ्रोर् अश्वस्य वारेण-
-अपि नह्यामि ता अहम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ शतस्य ते धमनीनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
शतस्य ते धमनीनां
सहस्रस्यायुतस्य च ।
दृतेः पादम् इव सारथिर्
अपि नह्यामि यद् बिलम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतस्य ते धमनीनां
सहस्रस्यायुतस्य च ।
दृतेः पादम् इव सारथिर्
अपि नह्यामि यद् बिलम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ परमस्यां परावति शुष्को
विश्वास-प्रस्तुतिः ...{Loading}...
परमस्यां परावति
शुष्को भण्डुश् च तिष्ठतः ।
ततः शुष्कस्य शुष्मेण
तिष्ठन्तु लोहिनीर् अपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
परमस्यां परावति
शुष्को भण्डुश् च तिष्ठतः ।
ततः शुष्कस्य शुष्मेण
तिष्ठन्तु लोहिनीर् अपः ॥
सर्वाष् टीकाः ...{Loading}...
०४ परि वः सिकतामयम्
विश्वास-प्रस्तुतिः ...{Loading}...
परि वः सिकतामयं
मरुं बिले वपामसि ।
यकच् चिद् अस्रवीत् पुरा (Bhatt. dakacid)
तकच् चिद् अशमीद् इदम् ॥ (Bhatt. takacid)
मूलम् ...{Loading}...
मूलम् (GR)
परि वः सिकतामयं
मरुं बिले वपामसि ।
यकच् चिद् अस्रवीत् पुरा (Bhatt. dakacid)
तकच् चिद् अशमीद् इदम् ॥ (Bhatt. takacid)