सर्वाष् टीकाः ...{Loading}...
०१ पयो देवेषु पय
विश्वास-प्रस्तुतिः ...{Loading}...
पयो देवेषु पय ओषधीषु
पय आशासु पयो ऽन्तरिक्षे ।
तन् मे धाता सविता च धत्तां
विश्वे तद् देवा अभि सं गृणन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
पयो देवेषु पय ओषधीषु
पय आशासु पयो ऽन्तरिक्षे ।
तन् मे धाता सविता च धत्तां
विश्वे तद् देवा अभि सं गृणन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०२ पयो यद् अप्सु
विश्वास-प्रस्तुतिः ...{Loading}...
पयो यद् अप्सु पय उस्रियासु
पय उत्सेषूत पर्वतेषु । (Bhatt. uktheṣūta)
तन् मे धाता सविता च धत्तां
विश्वे तद् देवा अभि सं गृणन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
पयो यद् अप्सु पय उस्रियासु
पय उत्सेषूत पर्वतेषु । (Bhatt. uktheṣūta)
तन् मे धाता सविता च धत्तां
विश्वे तद् देवा अभि सं गृणन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०३ यन् मृगेषु पय
विश्वास-प्रस्तुतिः ...{Loading}...
यन् मृगेषु पय आविष्टम् अस्ति
यद् एजति पतति यत् पतत्रिषु ।
तन् मे धाता सविता च धत्तां
विश्वे तद् देवा अभि सं गृणन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यन् मृगेषु पय आविष्टम् अस्ति
यद् एजति पतति यत् पतत्रिषु ।
तन् मे धाता सविता च धत्तां
विश्वे तद् देवा अभि सं गृणन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०४ यानि पयांसि दिव्य्
विश्वास-प्रस्तुतिः ...{Loading}...
यानि पयांसि दिव्य् आर्पितानि
यान्य् अन्तरिक्षे बहुधा बहूनि ।
तेषाम् ईशाने वशिनी नो अद्य
प्र दत्तां द्यावापृथिवी अहृणीयमाने ॥
मूलम् ...{Loading}...
मूलम् (GR)
यानि पयांसि दिव्य् आर्पितानि
यान्य् अन्तरिक्षे बहुधा बहूनि ।
तेषाम् ईशाने वशिनी नो अद्य
प्र दत्तां द्यावापृथिवी अहृणीयमाने ॥