सर्वाष् टीकाः ...{Loading}...
०१ असितस्य विद्रधस्य लोहितस्य
विश्वास-प्रस्तुतिः ...{Loading}...
असितस्य विद्रधस्य
लोहितस्य वनस्पते ।
विसल्पकस्यौषधे
मोच् छिषः पिशितं चन ॥
मूलम् ...{Loading}...
मूलम् (GR)
असितस्य विद्रधस्य
लोहितस्य वनस्पते ।
विसल्पकस्यौषधे
मोच् छिषः पिशितं चन ॥
सर्वाष् टीकाः ...{Loading}...
०२ यत् ते बलास
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते बलास तिष्ठतः
कक्षे मुष्काव् अपाकृतम् ।
वेदाहं तस्य भेषजं
चीपद्राम् अभिचक्षणम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते बलास तिष्ठतः
कक्षे मुष्काव् अपाकृतम् ।
वेदाहं तस्य भेषजं
चीपद्राम् अभिचक्षणम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ निर् बलासं बलासिनो
विश्वास-प्रस्तुतिः ...{Loading}...
निर् बलासं बलासिनो
विसल्पम् उत विद्रधम् ।
परोपहत्यां ते वयं
परा यक्ष्मं सुवामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
निर् बलासं बलासिनो
विसल्पम् उत विद्रधम् ।
परोपहत्यां ते वयं
परा यक्ष्मं सुवामसि ॥
सर्वाष् टीकाः ...{Loading}...
०४ शीर्षरोगम् अङ्गरोगं शुक्तिवल्गम्
विश्वास-प्रस्तुतिः ...{Loading}...
शीर्षरोगम् अङ्गरोगं
शुक्तिवल्गं विलोहितम् ।
परा ते अज्ञातं यक्ष्मम्
अधराञ्चं सुवामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
शीर्षरोगम् अङ्गरोगं
शुक्तिवल्गं विलोहितम् ।
परा ते अज्ञातं यक्ष्मम्
अधराञ्चं सुवामसि ॥