सर्वाष् टीकाः ...{Loading}...
०१ सर्वा इमा ओषधयः
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वा इमा ओषधयः
पृथिव्याम् अधि निष्ठिताः ।
अथैव भद्रिके त्वम्
असुरेभ्यो अजायथाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सर्वा इमा ओषधयः
पृथिव्याम् अधि निष्ठिताः ।
अथैव भद्रिके त्वम्
असुरेभ्यो अजायथाः ॥
सर्वाष् टीकाः ...{Loading}...
०२ शतं जह्य् अप्सरसाम्
विश्वास-प्रस्तुतिः ...{Loading}...
शतं जह्य् अप्सरसां
शतं श्वन्वतीनाम् ।
गन्धर्वपत्नीनां शतस्य-
-इन्द्रो अपि कृतच् छिरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतं जह्य् अप्सरसां
शतं श्वन्वतीनाम् ।
गन्धर्वपत्नीनां शतस्य-
-इन्द्रो अपि कृतच् छिरः ॥
सर्वाष् टीकाः ...{Loading}...
०३ याः पतन्ति पुरो
विश्वास-प्रस्तुतिः ...{Loading}...
याः पतन्ति पुरो वातं
पतन्ति रेष्मभिः सह ।
चेतन्तीम् अश्मलां पलाम्
इन्द्रो अप्सरसो हनत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः पतन्ति पुरो वातं
पतन्ति रेष्मभिः सह ।
चेतन्तीम् अश्मलां पलाम्
इन्द्रो अप्सरसो हनत् ॥
सर्वाष् टीकाः ...{Loading}...
०४ वि वो यशो
विश्वास-प्रस्तुतिः ...{Loading}...
वि वो यशो हवामहे
वि वो हविष्यम् ओदनम् ।
अपावरीर् अपोर्णुत-
-अस्मद् यक्ष्मम् अपोर्णुत
वातस् तेजन्यं यथा ॥
मूलम् ...{Loading}...
मूलम् (GR)
वि वो यशो हवामहे
वि वो हविष्यम् ओदनम् ।
अपावरीर् अपोर्णुत-
-अस्मद् यक्ष्मम् अपोर्णुत
वातस् तेजन्यं यथा ॥