सर्वाष् टीकाः ...{Loading}...
०१ त्रिभ्यो रुद्रेभ्यः प्रवसन्
विश्वास-प्रस्तुतिः ...{Loading}...
त्रिभ्यो रुद्रेभ्यः प्रवसन् यजामि
ज्येष्ठः कनिष्ठ उत मध्यमो यः ।
ज्योतिष्काराः कवयः सोमपा ये
कण्वा अजन्तु निर् इतो वधेन ॥ (Bhatt. adantu)
मूलम् ...{Loading}...
मूलम् (GR)
त्रिभ्यो रुद्रेभ्यः प्रवसन् यजामि
ज्येष्ठः कनिष्ठ उत मध्यमो यः ।
ज्योतिष्काराः कवयः सोमपा ये
कण्वा अजन्तु निर् इतो वधेन ॥ (Bhatt. adantu)
सर्वाष् टीकाः ...{Loading}...
०२ इन्द्राग्नी वीतं हविषः
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्राग्नी वीतं हविषः संविदानौ
समिद्धो अग्निः समिधा गीर्भिर् इन्द्रः ।
नुदेथां कण्वा निर् इतो अरातिम्
आराद् रक्षांसि तपतं व्य् अस्मत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्राग्नी वीतं हविषः संविदानौ
समिद्धो अग्निः समिधा गीर्भिर् इन्द्रः ।
नुदेथां कण्वा निर् इतो अरातिम्
आराद् रक्षांसि तपतं व्य् अस्मत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ वास्तोष्पते सुप्रजसः सुवीरा
विश्वास-प्रस्तुतिः ...{Loading}...
वास्तोष्पते सुप्रजसः सुवीरा
षष्ठीस्यामि शरदः शतानि ।
दुर्वास्तु कण्वा अभि निर् णुदस्व
सुवास्त्व् अस्माꣳ उप सं विशस्व ॥
मूलम् ...{Loading}...
मूलम् (GR)
वास्तोष्पते सुप्रजसः सुवीरा
षष्ठीस्यामि शरदः शतानि ।
दुर्वास्तु कण्वा अभि निर् णुदस्व
सुवास्त्व् अस्माꣳ उप सं विशस्व ॥
सर्वाष् टीकाः ...{Loading}...
०४ या तन्तिषत् खलसद्
विश्वास-प्रस्तुतिः ...{Loading}...
या तन्तिषत् खलसद् या च गोष्ठे
या जाताः शकधूमे सभायाम् ।
प्रपायां जाता उत याश् च भित्सु
ताश् चातयामः शिवता नो अस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
या तन्तिषत् खलसद् या च गोष्ठे
या जाताः शकधूमे सभायाम् ।
प्रपायां जाता उत याश् च भित्सु
ताश् चातयामः शिवता नो अस्तु ॥
सर्वाष् टीकाः ...{Loading}...
०५ दुद्वा च दुद्वती
विश्वास-प्रस्तुतिः ...{Loading}...
दुद्वा च दुद्वती च स्थस्
तद् वां नाम तद् वां नामधेयम् ।
रुद्रप्रेषिते स्थो ऽव्ये नाम (Bhatt. sto, K sthau)
पर्य् अस्मान् वृङ्क्तम् ।
यो नो द्वेष्टि तम् ऋच्छतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दुद्वा च दुद्वती च स्थस्
तद् वां नाम तद् वां नामधेयम् ।
रुद्रप्रेषिते स्थो ऽव्ये नाम (Bhatt. sto, K sthau)
पर्य् अस्मान् वृङ्क्तम् ।
यो नो द्वेष्टि तम् ऋच्छतम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ वीची नामास्य् अघहारा
विश्वास-प्रस्तुतिः ...{Loading}...
वीची नामास्य् अघहारा नाम ।
नमस् ते अस्तु वातके
ऽन्यत्रास्मद् अघं कृधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
वीची नामास्य् अघहारा नाम ।
नमस् ते अस्तु वातके
ऽन्यत्रास्मद् अघं कृधि ॥
सर्वाष् टीकाः ...{Loading}...
०७ ऋजीते परि णो
विश्वास-प्रस्तुतिः ...{Loading}...
ऋजीते परि णो नम-
-अग्रेण परि णो नम ।
अश्मानं तन्वं कृण्महे
अद्या नः सोम मृडय ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋजीते परि णो नम-
-अग्रेण परि णो नम ।
अश्मानं तन्वं कृण्महे
अद्या नः सोम मृडय ॥