०८६

सर्वाष् टीकाः ...{Loading}...

०१ त्रिभ्यो रुद्रेभ्यः प्रवसन्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिभ्यो रुद्रेभ्यः प्रवसन् यजामि
ज्येष्ठः कनिष्ठ उत मध्यमो यः ।
ज्योतिष्काराः कवयः सोमपा ये
कण्वा अजन्तु निर् इतो वधेन ॥ (Bhatt. adantu)

०२ इन्द्राग्नी वीतं हविषः

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्राग्नी वीतं हविषः संविदानौ
समिद्धो अग्निः समिधा गीर्भिर् इन्द्रः ।
नुदेथां कण्वा निर् इतो अरातिम्
आराद् रक्षांसि तपतं व्य् अस्मत् ॥

०३ वास्तोष्पते सुप्रजसः सुवीरा

विश्वास-प्रस्तुतिः ...{Loading}...

वास्तोष्पते सुप्रजसः सुवीरा
षष्ठीस्यामि शरदः शतानि ।
दुर्वास्तु कण्वा अभि निर् णुदस्व
सुवास्त्व् अस्माꣳ उप सं विशस्व ॥

०४ या तन्तिषत् खलसद्

विश्वास-प्रस्तुतिः ...{Loading}...

या तन्तिषत् खलसद् या च गोष्ठे
या जाताः शकधूमे सभायाम् ।
प्रपायां जाता उत याश् च भित्सु
ताश् चातयामः शिवता नो अस्तु ॥

०५ दुद्वा च दुद्वती

विश्वास-प्रस्तुतिः ...{Loading}...

दुद्वा च दुद्वती च स्थस्
तद् वां नाम तद् वां नामधेयम् ।
रुद्रप्रेषिते स्थो ऽव्ये नाम (Bhatt. sto, K sthau)
पर्य् अस्मान् वृङ्क्तम् ।
यो नो द्वेष्टि तम् ऋच्छतम् ॥

०६ वीची नामास्य् अघहारा

विश्वास-प्रस्तुतिः ...{Loading}...

वीची नामास्य् अघहारा नाम ।
नमस् ते अस्तु वातके
ऽन्यत्रास्मद् अघं कृधि ॥

०७ ऋजीते परि णो

विश्वास-प्रस्तुतिः ...{Loading}...

ऋजीते परि णो नम-
-अग्रेण परि णो नम ।
अश्मानं तन्वं कृण्महे
अद्या नः सोम मृडय ॥