सर्वाष् टीकाः ...{Loading}...
०१ यं गृह्णन्त्य् अप्सरसो
विश्वास-प्रस्तुतिः ...{Loading}...
यं गृह्णन्त्य् अप्सरसो
यं मथ्नाति बृहस्पतिः ।
तं कश्यपस्य ब्रह्मणा
सविता पुनर् आ भरत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यं गृह्णन्त्य् अप्सरसो
यं मथ्नाति बृहस्पतिः ।
तं कश्यपस्य ब्रह्मणा
सविता पुनर् आ भरत् ॥
सर्वाष् टीकाः ...{Loading}...
०२ यो भर्ताकूः परिधाय
विश्वास-प्रस्तुतिः ...{Loading}...
यो भर्ताकूः परिधाय
मृगेष्व् अपि धावति ।
तं कश्यपस्य ब्रह्मणा
सविता पुनर् आ भरत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो भर्ताकूः परिधाय
मृगेष्व् अपि धावति ।
तं कश्यपस्य ब्रह्मणा
सविता पुनर् आ भरत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ सविताग्निर् ब्रह्मा सोम
विश्वास-प्रस्तुतिः ...{Loading}...
सविताग्निर् ब्रह्मा सोम +++(Bhatt. brahma)+++
इन्द्रस् त्वष्टा बृहस्पतिः ।
एते मरुद्युतं त्वा
ब्रह्मणा पुनर् आ भरन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सविताग्निर् ब्रह्मा सोम +++(Bhatt. brahma)+++
इन्द्रस् त्वष्टा बृहस्पतिः ।
एते मरुद्युतं त्वा
ब्रह्मणा पुनर् आ भरन् ॥
सर्वाष् टीकाः ...{Loading}...
०४ भद्रां वाचं शिवम्
विश्वास-प्रस्तुतिः ...{Loading}...
भद्रां वाचं शिवं चक्षुर्
मरुद्युताय कृण्मसि ।
इमां ह्य् अस्मा ओषधिम् +++(Bhatt. imā)+++
आ हराम्य् अरुन्धतीम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
भद्रां वाचं शिवं चक्षुर्
मरुद्युताय कृण्मसि ।
इमां ह्य् अस्मा ओषधिम् +++(Bhatt. imā)+++
आ हराम्य् अरुन्धतीम् ॥