सर्वाष् टीकाः ...{Loading}...
०१ यत् ते चतस्रः
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते चतस्रः प्रदिशो
मनो जगाम दूरकम् ।
तत् त आ वर्तयामसि-
-इह क्षयाय जीवसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते चतस्रः प्रदिशो
मनो जगाम दूरकम् ।
तत् त आ वर्तयामसि-
-इह क्षयाय जीवसे ॥
सर्वाष् टीकाः ...{Loading}...
०२ यत् ते भूमिम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते भूमिं चतुःस्रक्तिं
मनः (…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते भूमिं चतुःस्रक्तिं
मनः (…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०३ यत् ते यमम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते यमं वैवस्वतं
मनः (…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते यमं वैवस्वतं
मनः (…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०४ यत् ते समुद्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते समुद्रम् अर्णवं
मनः (…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते समुद्रम् अर्णवं
मनः (…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०५ यत् ते दिवम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते दिवं यत् पृथिवीं
मनः (…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते दिवं यत् पृथिवीं
मनः (…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०६ यत् ते वायुम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते वायुम् अन्तरिक्षं
मनः (…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते वायुम् अन्तरिक्षं
मनः (…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०७ यत् ते सूर्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते सूर्यं यद् उषसं
मनः (…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते सूर्यं यद् उषसं
मनः (…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०८ यत् ते चन्द्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते चन्द्रं नक्षत्राणि
मनः (…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते चन्द्रं नक्षत्राणि
मनः (…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०९ यत् त आपो
विश्वास-प्रस्तुतिः ...{Loading}...
यत् त आपो यद् ओषधीर्
मनः (…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
यत् त आपो यद् ओषधीर्
मनः (…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
१० यत् ते पराम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते परां परावतं (Bhatt. paramāṃ)
मनो जगाम दूरकम् ।
तत् त आ वर्तयामसि-
-इह क्षयाय जीवसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते परां परावतं (Bhatt. paramāṃ)
मनो जगाम दूरकम् ।
तत् त आ वर्तयामसि-
-इह क्षयाय जीवसे ॥