०८४

सर्वाष् टीकाः ...{Loading}...

०१ यत् ते चतस्रः

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते चतस्रः प्रदिशो
मनो जगाम दूरकम् ।
तत् त आ वर्तयामसि-
-इह क्षयाय जीवसे ॥

०२ यत् ते भूमिम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते भूमिं चतुःस्रक्तिं
मनः (…) ॥ (see 1bcd)

०३ यत् ते यमम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते यमं वैवस्वतं
मनः (…) ॥ (see 1bcd)

०४ यत् ते समुद्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते समुद्रम् अर्णवं
मनः (…) ॥ (see 1bcd)

०५ यत् ते दिवम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते दिवं यत् पृथिवीं
मनः (…) ॥ (see 1bcd)

०६ यत् ते वायुम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते वायुम् अन्तरिक्षं
मनः (…) ॥ (see 1bcd)

०७ यत् ते सूर्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते सूर्यं यद् उषसं
मनः (…) ॥ (see 1bcd)

०८ यत् ते चन्द्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते चन्द्रं नक्षत्राणि
मनः (…) ॥ (see 1bcd)

०९ यत् त आपो

विश्वास-प्रस्तुतिः ...{Loading}...

यत् त आपो यद् ओषधीर्
मनः (…) ॥ (see 1bcd)

१० यत् ते पराम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते परां परावतं (Bhatt. paramāṃ)
मनो जगाम दूरकम् ।
तत् त आ वर्तयामसि-
-इह क्षयाय जीवसे ॥