सर्वाष् टीकाः ...{Loading}...
०१ अग्नेः प्रजातं परि
विश्वास-प्रस्तुतिः ...{Loading}...
अग्नेः प्रजातं परि यद् धिरण्यम्
अमृतं दध्रे अधि मर्त्येषु ।
य एनद् वेद स इद् एनद् अर्हति
जरामृत्युर् भवति यो बिभर्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्नेः प्रजातं परि यद् धिरण्यम्
अमृतं दध्रे अधि मर्त्येषु ।
य एनद् वेद स इद् एनद् अर्हति
जरामृत्युर् भवति यो बिभर्ति ॥
सर्वाष् टीकाः ...{Loading}...
०२ यद् धिरण्यं सूर्येण
विश्वास-प्रस्तुतिः ...{Loading}...
यद् धिरण्यं सूर्येण सुवर्णं
प्रजावन्तो मनवः पूर्व ईषिरे ।
तत् त्वा चन्द्रं वर्चसा सं सृजात्य्
आयुष्मान् भवति यो बिभर्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् धिरण्यं सूर्येण सुवर्णं
प्रजावन्तो मनवः पूर्व ईषिरे ।
तत् त्वा चन्द्रं वर्चसा सं सृजात्य्
आयुष्मान् भवति यो बिभर्ति ॥
सर्वाष् टीकाः ...{Loading}...
०३ आयुषे त्वा वर्चसे
विश्वास-प्रस्तुतिः ...{Loading}...
आयुषे त्वा वर्चसे त्वा-
-ओजसे च बलाय च ।
यथा हिरण्य तेजसा
विभासासि जनाꣳ अनु ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयुषे त्वा वर्चसे त्वा-
-ओजसे च बलाय च ।
यथा हिरण्य तेजसा
विभासासि जनाꣳ अनु ॥
सर्वाष् टीकाः ...{Loading}...
०४ यद् वेद राजा
विश्वास-प्रस्तुतिः ...{Loading}...
यद् वेद राजा वरुणो
वेद देवो बृहस्पतिः ।
इन्द्रो यद् वृत्रहा वेद
तत् त आयुष्यं भुवत्
तत् ते वर्चस्यं भुवत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् वेद राजा वरुणो
वेद देवो बृहस्पतिः ।
इन्द्रो यद् वृत्रहा वेद
तत् त आयुष्यं भुवत्
तत् ते वर्चस्यं भुवत् ॥