सर्वाष् टीकाः ...{Loading}...
०१ यज्ञस्य चक्षुः प्रभृतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
यज्ञस्य चक्षुः प्रभृतिर् मुखं च
वाचा श्रोत्रेण मनसा जुहोमि ।
इमं यज्ञं विततं विश्वकर्मणा-
-आ देवा यन्तु सुमनस्यमानाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यज्ञस्य चक्षुः प्रभृतिर् मुखं च
वाचा श्रोत्रेण मनसा जुहोमि ।
इमं यज्ञं विततं विश्वकर्मणा-
-आ देवा यन्तु सुमनस्यमानाः ॥
सर्वाष् टीकाः ...{Loading}...
०२ ये देवानाम् ऋत्विजो
विश्वास-प्रस्तुतिः ...{Loading}...
ये देवानाम् ऋत्विजो ये च यज्ञिया
येभ्यो हव्यं क्रियते भागधेयम् ।
इमं यज्ञं सह पत्नीभिर् एत्य
यावन्तो देवास् तति मादयन्ताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये देवानाम् ऋत्विजो ये च यज्ञिया
येभ्यो हव्यं क्रियते भागधेयम् ।
इमं यज्ञं सह पत्नीभिर् एत्य
यावन्तो देवास् तति मादयन्ताम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ यन् मा हुतम्
विश्वास-प्रस्तुतिः ...{Loading}...
यन् मा हुतं यद् अहुतम् आजगाम
यस्माद् अन्नान् मनसोद्रारजीमि ।
यद् देवानां चक्षुष आगसीनम्
अग्निष् टद् धोता सुहुतं कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यन् मा हुतं यद् अहुतम् आजगाम
यस्माद् अन्नान् मनसोद्रारजीमि ।
यद् देवानां चक्षुष आगसीनम्
अग्निष् टद् धोता सुहुतं कृणोतु ॥
सर्वाष् टीकाः ...{Loading}...
०४ अग्नेष् ट्वा जिह्वया
विश्वास-प्रस्तुतिः ...{Loading}...
अग्नेष् ट्वा जिह्वया हुतम् इष्टं मरुद्भिर्
अनुमतं पितृभिः प्राश्नामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्नेष् ट्वा जिह्वया हुतम् इष्टं मरुद्भिर्
अनुमतं पितृभिः प्राश्नामि ॥