सर्वाष् टीकाः ...{Loading}...
०१ इन्द्र क्षत्रम् अभि
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र क्षत्रम् अभि वामम् ओजो
ऽजायथा वृषभ चर्षणीनाम् ।
अपानुदो जनम् अमित्रयन्तम्
उरुं देवेभ्यो अकृणोर् उलोकम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्र क्षत्रम् अभि वामम् ओजो
ऽजायथा वृषभ चर्षणीनाम् ।
अपानुदो जनम् अमित्रयन्तम्
उरुं देवेभ्यो अकृणोर् उलोकम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ मृगो न भीमः
विश्वास-प्रस्तुतिः ...{Loading}...
मृगो न भीमः कुचरो गिरिष्ठाः
परावत आ जगामा परस्याः ।
सृकं संशाय पविम् इन्द्र तिग्मं
वि शत्रून् ताढि वि मृधो नुदस्व ॥ +++(Bhatt. tāḍi)+++
मूलम् ...{Loading}...
मूलम् (GR)
मृगो न भीमः कुचरो गिरिष्ठाः
परावत आ जगामा परस्याः ।
सृकं संशाय पविम् इन्द्र तिग्मं
वि शत्रून् ताढि वि मृधो नुदस्व ॥ +++(Bhatt. tāḍi)+++
सर्वाष् टीकाः ...{Loading}...
०३ अंहोमुचे प्र भरे
विश्वास-प्रस्तुतिः ...{Loading}...
अंहोमुचे प्र भरे मनीषाम्
आ सुत्राम्णे सुमतिम् आवृणानः । +++(Bhatt. śutrāmṇe)+++
इदम् इन्द्र प्रति हव्यं गृभाय
सत्याः सन्तु यजमानस्य कामाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अंहोमुचे प्र भरे मनीषाम्
आ सुत्राम्णे सुमतिम् आवृणानः । +++(Bhatt. śutrāmṇe)+++
इदम् इन्द्र प्रति हव्यं गृभाय
सत्याः सन्तु यजमानस्य कामाः ॥
सर्वाष् टीकाः ...{Loading}...
०४ अंहोमुचं वृषभं यज्ञियानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
अंहोमुचं वृषभं यज्ञियानां +++(Bhatt. yajñānāṃ)+++
विराजन्तं प्रथमम् अध्वराणाम् ।
अपां नपातम् अश्विनौ हुवे धिय
इन्द्रियेण न इन्द्रियं धत्तम् ओजः ॥ +++(indriyeṇa with K; Bhatt. indreṇa)+++
मूलम् ...{Loading}...
मूलम् (GR)
अंहोमुचं वृषभं यज्ञियानां +++(Bhatt. yajñānāṃ)+++
विराजन्तं प्रथमम् अध्वराणाम् ।
अपां नपातम् अश्विनौ हुवे धिय
इन्द्रियेण न इन्द्रियं धत्तम् ओजः ॥ +++(indriyeṇa with K; Bhatt. indreṇa)+++