सर्वाष् टीकाः ...{Loading}...
०१ ऊर्ध्वो भव प्रति
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्ध्वो भव प्रति विध्याध्य् अस्मद्
उग्रं धनुर् ओजस्वान् आ तनुष्व ।
प्रति दुर्हार्दं हरसा शृणीहि
कृत्वानम् अग्ने अधरं कृणुष्व ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊर्ध्वो भव प्रति विध्याध्य् अस्मद्
उग्रं धनुर् ओजस्वान् आ तनुष्व ।
प्रति दुर्हार्दं हरसा शृणीहि
कृत्वानम् अग्ने अधरं कृणुष्व ॥
सर्वाष् टीकाः ...{Loading}...
०२ प्रत्य् एनं याहि
विश्वास-प्रस्तुतिः ...{Loading}...
प्रत्य् एनं याहि प्रति भङ्ध्य् एनं
विविध्यन्न् अग्ने वितरं वि भाहि ।
प्रत्यङ् प्रेहि वर्त्मना जर्हृषाणः
कृत्याकृते दुष्कृते माधि वोचः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रत्य् एनं याहि प्रति भङ्ध्य् एनं
विविध्यन्न् अग्ने वितरं वि भाहि ।
प्रत्यङ् प्रेहि वर्त्मना जर्हृषाणः
कृत्याकृते दुष्कृते माधि वोचः ॥
सर्वाष् टीकाः ...{Loading}...
०३ यो नो दुर्हार्द्
विश्वास-प्रस्तुतिः ...{Loading}...
यो नो दुर्हार्द् धृदयेनाभिवस्ते (Bhatt. durhād)
यश् चक्षुषा मनसा यश् च वाचा ।
प्रत्यङ् दंष्ट्राभ्याम् अभि तं बुभूषन् (Bhatt. babhūṣaṃ)
कृत्याकृतं दुष्कृतं निर् दहाग्ने ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो नो दुर्हार्द् धृदयेनाभिवस्ते (Bhatt. durhād)
यश् चक्षुषा मनसा यश् च वाचा ।
प्रत्यङ् दंष्ट्राभ्याम् अभि तं बुभूषन् (Bhatt. babhūṣaṃ)
कृत्याकृतं दुष्कृतं निर् दहाग्ने ॥
सर्वाष् टीकाः ...{Loading}...
०४ प्रतीबोधश् चतुरक्षो दिव्यो
विश्वास-प्रस्तुतिः ...{Loading}...
प्रतीबोधश् चतुरक्षो
दिव्यो अश्मेव वीडुभित् ।
प्रभञ्जञ् छत्रून् प्रति याह्य् अग्ने
कृत्याकृतं दुष्कृतं हृदये विध्य मर्मणि ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रतीबोधश् चतुरक्षो
दिव्यो अश्मेव वीडुभित् ।
प्रभञ्जञ् छत्रून् प्रति याह्य् अग्ने
कृत्याकृतं दुष्कृतं हृदये विध्य मर्मणि ॥