सर्वाष् टीकाः ...{Loading}...
०१ इन्द्रो देवानां वरुणो
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो देवानां वरुणो धृतव्रतः
सोमो वीरुधां जगतः परस्पाः ।
वायुः पशूनां पशुपा जनानाम्
अयं पुरोरा नो अस्यास्तु मूर्धा ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रो देवानां वरुणो धृतव्रतः
सोमो वीरुधां जगतः परस्पाः ।
वायुः पशूनां पशुपा जनानाम्
अयं पुरोरा नो अस्यास्तु मूर्धा ॥
सर्वाष् टीकाः ...{Loading}...
०२ मूर्धा दिवो अन्तरिक्षस्य
विश्वास-प्रस्तुतिः ...{Loading}...
मूर्धा दिवो अन्तरिक्षस्य मूर्धा
मूर्धा सिन्धूनाम् उत पर्वतानाम् ।
मूर्धा विश्वस्य भुवनस्य राजा-
-अयं पुरोरा नो अस्यास्तु मूर्धा ॥
मूलम् ...{Loading}...
मूलम् (GR)
मूर्धा दिवो अन्तरिक्षस्य मूर्धा
मूर्धा सिन्धूनाम् उत पर्वतानाम् ।
मूर्धा विश्वस्य भुवनस्य राजा-
-अयं पुरोरा नो अस्यास्तु मूर्धा ॥
सर्वाष् टीकाः ...{Loading}...
०३ मृधस् ते सम्राड्
विश्वास-प्रस्तुतिः ...{Loading}...
मृधस् ते सम्राड् अव हन्तु सर्वाꣳ (Bhatt. mṛghas (misprint), vahantu; ava hantu emend. Hoffmann)
अमित्रान् राजा वरुणो विषूचः ।
इन्द्रः शत्रून् असुनीतिं नयाति ते
ऽयं पुरोरा नो अस्यास्तु मूर्धा ॥
मूलम् ...{Loading}...
मूलम् (GR)
मृधस् ते सम्राड् अव हन्तु सर्वाꣳ (Bhatt. mṛghas (misprint), vahantu; ava hantu emend. Hoffmann)
अमित्रान् राजा वरुणो विषूचः ।
इन्द्रः शत्रून् असुनीतिं नयाति ते
ऽयं पुरोरा नो अस्यास्तु मूर्धा ॥
सर्वाष् टीकाः ...{Loading}...
०४ विशस् त्वा राजन्
विश्वास-प्रस्तुतिः ...{Loading}...
विशस् त्वा राजन् प्रदिशो जुषन्तां
दैवीर् विशः सुप्रकेताः सकेताः ।
विश्वा आशा मनुष्यो वि भाह्य्
अयं पुरोरा नो अस्यास्तु मूर्धा ॥
मूलम् ...{Loading}...
मूलम् (GR)
विशस् त्वा राजन् प्रदिशो जुषन्तां
दैवीर् विशः सुप्रकेताः सकेताः ।
विश्वा आशा मनुष्यो वि भाह्य्
अयं पुरोरा नो अस्यास्तु मूर्धा ॥