सर्वाष् टीकाः ...{Loading}...
०१ अग्निष् टे विश
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निष् टे विश आ नयाद्
इन्द्रो वायुर् बृहस्पतिः ।
स ते धर्मम् अदीधरद्
धातेव भुवनेभ्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निष् टे विश आ नयाद्
इन्द्रो वायुर् बृहस्पतिः ।
स ते धर्मम् अदीधरद्
धातेव भुवनेभ्यः ॥
सर्वाष् टीकाः ...{Loading}...
०२ बृहस्पते पुरएता विशाम्
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पते पुरएता विशाम् इह्य्
अग्निः पश्चाद् अभि नुदात्य् आयतीः ।
वायुर् एना दक्षिणतः
पूषोत्तराद् उपानुदात् ॥ (Bhatt. apānudāt+)
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पते पुरएता विशाम् इह्य्
अग्निः पश्चाद् अभि नुदात्य् आयतीः ।
वायुर् एना दक्षिणतः
पूषोत्तराद् उपानुदात् ॥ (Bhatt. apānudāt+)
सर्वाष् टीकाः ...{Loading}...
०३ आ सहस्री शतरथ
विश्वास-प्रस्तुतिः ...{Loading}...
आ सहस्री शतरथ
आ रेवान्येतु नो विशम् । (Bhatt. viśan)
एन्द्रो वामेन विश्पतिर् (Bhatt. indro)
आ रूपेण बृहस्पतिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ सहस्री शतरथ
आ रेवान्येतु नो विशम् । (Bhatt. viśan)
एन्द्रो वामेन विश्पतिर् (Bhatt. indro)
आ रूपेण बृहस्पतिः ॥
सर्वाष् टीकाः ...{Loading}...
०४ स्वर्जुष्टः कश्यपस्य स
विश्वास-प्रस्तुतिः ...{Loading}...
स्वर्जुष्टः कश्यपस्य
स राष्ट्रे जागरत् स्वे ।
ऋषभः शातमातुरः
श्वेतन्ताद् अविह्रुतो
देवान् यज्ञेन बोधयात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वर्जुष्टः कश्यपस्य
स राष्ट्रे जागरत् स्वे ।
ऋषभः शातमातुरः
श्वेतन्ताद् अविह्रुतो
देवान् यज्ञेन बोधयात् ॥