सर्वाष् टीकाः ...{Loading}...
०१ यतो जीवेभ्यो न
विश्वास-प्रस्तुतिः ...{Loading}...
यतो जीवेभ्यो न पितॄन् उपैति
यम् आनशे दुष्कृतं दैधिषव्यम् ।
अयज्ञियः प्रथमो यो विवेश (Bhatt. ayajñaḥ)
कृच्छ्राद् इज् ज्योतिर् अभ्य् अश्नवातै ॥
मूलम् ...{Loading}...
मूलम् (GR)
यतो जीवेभ्यो न पितॄन् उपैति
यम् आनशे दुष्कृतं दैधिषव्यम् ।
अयज्ञियः प्रथमो यो विवेश (Bhatt. ayajñaḥ)
कृच्छ्राद् इज् ज्योतिर् अभ्य् अश्नवातै ॥
सर्वाष् टीकाः ...{Loading}...
०२ नास्यौषधीष्व् अप्य् अस्ति
विश्वास-प्रस्तुतिः ...{Loading}...
नास्यौषधीष्व् अप्य् अस्ति नाप्स्व् अन्तर्
नास्य सूर्यं संदृशम् एति चक्षुः ।
भूमिर् द्वेष्टि चरन्तम् एनं
यम् आनशे दुष्कृतं दैधिषव्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
नास्यौषधीष्व् अप्य् अस्ति नाप्स्व् अन्तर्
नास्य सूर्यं संदृशम् एति चक्षुः ।
भूमिर् द्वेष्टि चरन्तम् एनं
यम् आनशे दुष्कृतं दैधिषव्यम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ त्रिते देवा अमृजतैन
विश्वास-प्रस्तुतिः ...{Loading}...
त्रिते देवा अमृजतैन एतत् (Bhatt. kṛte devā)
त्रित एनन् मनुष्येष्व् अमृष्ट । (Bhatt. kṛta enaṃ)
तत एतद् अमुया रक्ष ईर्ते
प्रमुक्तं ज्योतेर् अधि दूरम् एति ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रिते देवा अमृजतैन एतत् (Bhatt. kṛte devā)
त्रित एनन् मनुष्येष्व् अमृष्ट । (Bhatt. kṛta enaṃ)
तत एतद् अमुया रक्ष ईर्ते
प्रमुक्तं ज्योतेर् अधि दूरम् एति ॥
सर्वाष् टीकाः ...{Loading}...
०४ येभिः पाशैर् दिधिषूपतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
येभिः पाशैर् दिधिषूपतिर् विबद्धः
परौपराव् आर्पितो अङ्गेअङ्गे ।
वि ते चृत्यन्तां विचृतो हि सन्ति
भ्रूणघ्नि पूषन् दुरितानि मृष्टा ॥ (Bhatt. muṣṭāḥ)
मूलम् ...{Loading}...
मूलम् (GR)
येभिः पाशैर् दिधिषूपतिर् विबद्धः
परौपराव् आर्पितो अङ्गेअङ्गे ।
वि ते चृत्यन्तां विचृतो हि सन्ति
भ्रूणघ्नि पूषन् दुरितानि मृष्टा ॥ (Bhatt. muṣṭāḥ)