०६८

सर्वाष् टीकाः ...{Loading}...

०१ यथा नडं कशिपुने

विश्वास-प्रस्तुतिः ...{Loading}...

यथा नडं कशिपुने
स्त्रियो भिन्दन्त्य् अश्मना ।
एवा भिनद्मि ते मुष्कौ
तस्मै त्वाम् अवसे हुवे ॥

०२ त्वं वीरुधां श्रेष्ठतमा

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं वीरुधां श्रेष्ठतमा-
-अभिश्रुतास्य् ओषधे ।
सामुम् अद्य पूरुषं
क्लीबम् ओपशिनं कृधि ॥

०३ क्लीबं कृध्य् ओपशिनम्

विश्वास-प्रस्तुतिः ...{Loading}...

क्लीबं कृध्य् ओपशिनम्
अथो कुरीरिणं कृधि ।
उभाभ्याम् अस्य ग्रावभ्याम्
इन्द्रो भिनत्त्व् आण्ड्यौ ॥

०४ क्लीब क्लीबं त्वाकरम्

विश्वास-प्रस्तुतिः ...{Loading}...

क्लीब क्लीबं त्वाकरं
वध्रे वध्रिं त्वाकरम् ।
अरसारसं त्वाकरम्
अरसारसो ऽसि ।
कुरीरम् अस्य शीर्षणि
कुम्बं चाधि नि दध्मसि ॥ (Bhatt. kumbhaṃ)

०५ ये ते नाड्यौ

विश्वास-प्रस्तुतिः ...{Loading}...

ये ते नाड्यौ देवकृते
ययोस् तिष्ठति वृष्ण्यम् ।
ते ते भिनद्मि शम्यया-
-अमुष्या अधि मुष्कयोः ॥