सर्वाष् टीकाः ...{Loading}...
०१ देवी देव्यां जातासि
विश्वास-प्रस्तुतिः ...{Loading}...
देवी देव्यां जातासि
पृथिव्याम् अध्य् ओषधे ।
तां त्वा नितत्नि केशेभ्यो
दृंहणाय खनामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवी देव्यां जातासि
पृथिव्याम् अध्य् ओषधे ।
तां त्वा नितत्नि केशेभ्यो
दृंहणाय खनामसि ॥
सर्वाष् टीकाः ...{Loading}...
०२ इन्द्रस् त्वाखनत् प्रथमो
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रस् त्वाखनत् प्रथमो
वरुणस्य दुहितृभ्यः ।
दृंह जाताञ् जनयाजातान्
ये जातास् तान् उ वर्षीयसस् कृधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रस् त्वाखनत् प्रथमो
वरुणस्य दुहितृभ्यः ।
दृंह जाताञ् जनयाजातान्
ये जातास् तान् उ वर्षीयसस् कृधि ॥
सर्वाष् टीकाः ...{Loading}...
०३ यस् ते केशो
विश्वास-प्रस्तुतिः ...{Loading}...
यस् ते केशो ऽवततः
समूलो यश् च वृह्यते ।
सर्वं तं विश्वभेषज्या-
-अभि षिञ्चामि वीरुधा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् ते केशो ऽवततः
समूलो यश् च वृह्यते ।
सर्वं तं विश्वभेषज्या-
-अभि षिञ्चामि वीरुधा ॥
सर्वाष् टीकाः ...{Loading}...
०४ अभीशुना मेयो ऽस्तु
विश्वास-प्रस्तुतिः ...{Loading}...
अभीशुना मेयो ऽस्तु
वियामेनानुमेयः ।
केशो नड इव वर्धतां
शीर्ष्णस् ते असितस् परि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभीशुना मेयो ऽस्तु
वियामेनानुमेयः ।
केशो नड इव वर्धतां
शीर्ष्णस् ते असितस् परि ॥