सर्वाष् टीकाः ...{Loading}...
०१ नि ते पदम्
विश्वास-प्रस्तुतिः ...{Loading}...
नि ते पदं पदे मम
नि चित्तम् एतु निष्कृतः ।
यथासः केवलो मम-
-अहं साधारणी तव ॥
मूलम् ...{Loading}...
मूलम् (GR)
नि ते पदं पदे मम
नि चित्तम् एतु निष्कृतः ।
यथासः केवलो मम-
-अहं साधारणी तव ॥
सर्वाष् टीकाः ...{Loading}...
०२ पदेन गाम् अनु
विश्वास-प्रस्तुतिः ...{Loading}...
पदेन गाम् अनु यन्ति
पदेनाश्वं पदा रथम् ।
पदेन मर्या मत् त्वं
न एषो नो अहं त्वत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पदेन गाम् अनु यन्ति
पदेनाश्वं पदा रथम् ।
पदेन मर्या मत् त्वं
न एषो नो अहं त्वत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ माप सृपो मा
विश्वास-प्रस्तुतिः ...{Loading}...
माप सृपो मा परा सृपो
मान्यत्रास्मन् मनस् कृथाः ।
यं त्वाहिर् इव भोगैर्
नाकुलेन परीमसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
माप सृपो मा परा सृपो
मान्यत्रास्मन् मनस् कृथाः ।
यं त्वाहिर् इव भोगैर्
नाकुलेन परीमसि ॥
सर्वाष् टीकाः ...{Loading}...
०४ नि त्वा कृण्वे
विश्वास-प्रस्तुतिः ...{Loading}...
नि त्वा कृण्वे संनहने
नि कुरीरे न्य् ओपशे ।
नि त्वाधमस्मिंल् लोम्नि
न्य् उ त्वा मुष्कयोर् मृजे ॥
मूलम् ...{Loading}...
मूलम् (GR)
नि त्वा कृण्वे संनहने
नि कुरीरे न्य् ओपशे ।
नि त्वाधमस्मिंल् लोम्नि
न्य् उ त्वा मुष्कयोर् मृजे ॥