सर्वाष् टीकाः ...{Loading}...
०१ यत् ते अन्नम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते अन्नं भुवस्पत
आक्षियेत पृथिवीम् अनु ।
तस्य नस् त्वं भुवस्पते
सं प्र यच्छ प्रजापते ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते अन्नं भुवस्पत
आक्षियेत पृथिवीम् अनु ।
तस्य नस् त्वं भुवस्पते
सं प्र यच्छ प्रजापते ॥
सर्वाष् टीकाः ...{Loading}...
०२ व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम
विश्वास-प्रस्तुतिः ...{Loading}...
व्यात्ते परमेष्ठिनो
ब्रह्मणापीपदाम तम् ।
संवत्सरस्य दंष्ट्राभ्यां
हेतिस् तं सम् अधाद् अभि ॥
मूलम् ...{Loading}...
मूलम् (GR)
व्यात्ते परमेष्ठिनो
ब्रह्मणापीपदाम तम् ।
संवत्सरस्य दंष्ट्राभ्यां
हेतिस् तं सम् अधाद् अभि ॥
सर्वाष् टीकाः ...{Loading}...
०३ इयं तं भवस्त्व्
विश्वास-प्रस्तुतिः ...{Loading}...
इयं तं भवस्त्व् आहुतिः
समिद् देवी सहीयसी ।
राज्ञो वरुणस्य बन्धो असि
सो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम्
अह्ने रात्रये बधान ॥
मूलम् ...{Loading}...
मूलम् (GR)
इयं तं भवस्त्व् आहुतिः
समिद् देवी सहीयसी ।
राज्ञो वरुणस्य बन्धो असि
सो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम्
अह्ने रात्रये बधान ॥
सर्वाष् टीकाः ...{Loading}...
०४ मृणो ऽसि देव
विश्वास-प्रस्तुतिः ...{Loading}...
मृणो ऽसि देव सवितर् गायत्रेण छन्दसा
मृणामुष्य पशून् द्विपदश् चतुष्पदः ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तं जहि तं मृण तस्मै मा मीमृडस् तस्मै दुराहा ॥ (Bhatt. mṛṇas, mīmṛṇas)
मूलम् ...{Loading}...
मूलम् (GR)
मृणो ऽसि देव सवितर् गायत्रेण छन्दसा
मृणामुष्य पशून् द्विपदश् चतुष्पदः ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तं जहि तं मृण तस्मै मा मीमृडस् तस्मै दुराहा ॥ (Bhatt. mṛṇas, mīmṛṇas)