सर्वाष् टीकाः ...{Loading}...
०१ यस् त्वा मृत्युर्
विश्वास-प्रस्तुतिः ...{Loading}...
यस् त्वा मृत्युर् अभ्यधत्त
जायमानं सुपाशया ।
तं ते सत्यस्य हस्ताभ्याम्
उद् अमुञ्चद् बृहस्पतिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् त्वा मृत्युर् अभ्यधत्त
जायमानं सुपाशया ।
तं ते सत्यस्य हस्ताभ्याम्
उद् अमुञ्चद् बृहस्पतिः ॥
सर्वाष् टीकाः ...{Loading}...
०२ अभि त्वा जरिमाहित
विश्वास-प्रस्तुतिः ...{Loading}...
अभि त्वा जरिमाहित
गाम् उक्षणाम् इव रज्ज्वा ।
व्य् अन्ये यन्तु मृत्यवो
यान् आहुर् इतराञ् छतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभि त्वा जरिमाहित
गाम् उक्षणाम् इव रज्ज्वा ।
व्य् अन्ये यन्तु मृत्यवो
यान् आहुर् इतराञ् छतम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ प्र विशतं प्राणापानाव्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र विशतं प्राणापानाव्
अनड्वाहाव् इव व्रजम् ।
शरीरम् अस्याङ्गानि
जरिम्णे नयतं युवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्र विशतं प्राणापानाव्
अनड्वाहाव् इव व्रजम् ।
शरीरम् अस्याङ्गानि
जरिम्णे नयतं युवम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ इहैव स्तं प्राणापानौ
विश्वास-प्रस्तुतिः ...{Loading}...
इहैव स्तं प्राणापानौ
मेमं हासिष्टं मृत्यवे ।
अयं जरिम्णः शेवधिर्
अरिष्ट इह वर्धताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इहैव स्तं प्राणापानौ
मेमं हासिष्टं मृत्यवे ।
अयं जरिम्णः शेवधिर्
अरिष्ट इह वर्धताम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ जरसे त्वा परि
विश्वास-प्रस्तुतिः ...{Loading}...
जरसे त्वा परि दध्मो
जरसे नि धुयामसि ।
जरा त्वा भद्रया नेषत् ।
व्य् अन्ये यन्तु मृत्यवो
यान् आहुर् इतराञ् छतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
जरसे त्वा परि दध्मो
जरसे नि धुयामसि ।
जरा त्वा भद्रया नेषत् ।
व्य् अन्ये यन्तु मृत्यवो
यान् आहुर् इतराञ् छतम् ॥