सर्वाष् टीकाः ...{Loading}...
०१ अभि त्वाम् अहम्
विश्वास-प्रस्तुतिः ...{Loading}...
अभि त्वाम् अहम् ओजसा-
-इन्द्रो दस्यून् इवाभुवम् ।
सपत्नि नश्यताद् इतो
दूरं गच्छाध्य् ओकसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभि त्वाम् अहम् ओजसा-
-इन्द्रो दस्यून् इवाभुवम् ।
सपत्नि नश्यताद् इतो
दूरं गच्छाध्य् ओकसः ॥
सर्वाष् टीकाः ...{Loading}...
०२ सासहा इद् अहम्
विश्वास-प्रस्तुतिः ...{Loading}...
सासहा इद् अहं पतिं
सासहै श्वशुरा उभौ ।
अथो सपत्नीं सासहै
यथा नश्यात्य् ओकसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सासहा इद् अहं पतिं
सासहै श्वशुरा उभौ ।
अथो सपत्नीं सासहै
यथा नश्यात्य् ओकसः ॥
सर्वाष् टीकाः ...{Loading}...
०३ अभिभूर् अहम् आगमम्
विश्वास-प्रस्तुतिः ...{Loading}...
अभिभूर् अहम् आगमं
विश्वकर्मा महावदात् ।
अहं मित्रस्य कल्पयन्न् (Bhatt. kalpayan yeṣu)
एषु गृहेषु दुष्टरात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभिभूर् अहम् आगमं
विश्वकर्मा महावदात् ।
अहं मित्रस्य कल्पयन्न् (Bhatt. kalpayan yeṣu)
एषु गृहेषु दुष्टरात् ॥
सर्वाष् टीकाः ...{Loading}...
०४ उत् तिष्ठ मम
विश्वास-प्रस्तुतिः ...{Loading}...
उत् तिष्ठ मम वा इदं
न तवेहापि किं चन ।
मां चैव पश्यन्न् आयत्य्
अमुं च दिवि सूर्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत् तिष्ठ मम वा इदं
न तवेहापि किं चन ।
मां चैव पश्यन्न् आयत्य्
अमुं च दिवि सूर्यम् ॥