सर्वाष् टीकाः ...{Loading}...
०१ यस्माद् अङ्गात् संसुस्राव
विश्वास-प्रस्तुतिः ...{Loading}...
यस्माद् अङ्गात् संसुस्राव
यद् बभूव गलन्त्यशः ।
गावो वत्सम् इव जानानास्
तत् परैतु यथायथम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्माद् अङ्गात् संसुस्राव
यद् बभूव गलन्त्यशः ।
गावो वत्सम् इव जानानास्
तत् परैतु यथायथम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ नासृग् अस्ति पतङ्गस्य
विश्वास-प्रस्तुतिः ...{Loading}...
नासृग् अस्ति पतङ्गस्य
तर्दस्य मशकाद्याः ।
वेणोः पूतुद्रोर् नास्त्य् असृङ्
मास्य ग्लौर् मापचिद् भुवत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
नासृग् अस्ति पतङ्गस्य
तर्दस्य मशकाद्याः ।
वेणोः पूतुद्रोर् नास्त्य् असृङ्
मास्य ग्लौर् मापचिद् भुवत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ अहं वेद यथासिथ
विश्वास-प्रस्तुतिः ...{Loading}...
अहं वेद यथासिथ
गुर्विका नाम वा असि ।
अमुं त्वं तम् इतो गच्छ
यम् अहं द्वेष्मि पूरुषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहं वेद यथासिथ
गुर्विका नाम वा असि ।
अमुं त्वं तम् इतो गच्छ
यम् अहं द्वेष्मि पूरुषम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ तस्यापि मध्य आ
विश्वास-प्रस्तुतिः ...{Loading}...
तस्यापि मध्य आ सीद
नीलग्रीवासु सीदता ।
वातस्यानु प्रवां
मशकस्यानु संविदम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तस्यापि मध्य आ सीद
नीलग्रीवासु सीदता ।
वातस्यानु प्रवां
मशकस्यानु संविदम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ प्रेतो यन्त्व् अग्रुवो
विश्वास-प्रस्तुतिः ...{Loading}...
प्रेतो यन्त्व् अग्रुवो
निर् इतो यन्त्व् अग्रुवः ।
अधराचीम् इतः परः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रेतो यन्त्व् अग्रुवो
निर् इतो यन्त्व् अग्रुवः ।
अधराचीम् इतः परः ॥
सर्वाष् टीकाः ...{Loading}...
०६ प्राहं ग्लावम् अध्मासम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्राहं ग्लावम् अध्मासं
निर् अहं ग्लावम् अध्मासम् ।
अधराचीम् इतः परः ॥ +++(Bhatt. adharācīr)+++
मूलम् ...{Loading}...
मूलम् (GR)
प्राहं ग्लावम् अध्मासं
निर् अहं ग्लावम् अध्मासम् ।
अधराचीम् इतः परः ॥ +++(Bhatt. adharācīr)+++