सर्वाष् टीकाः ...{Loading}...
०१ दूष्या दूषिर् असि
विश्वास-प्रस्तुतिः ...{Loading}...
दूष्या दूषिर् असि हेत्या हेतिर् असि मेन्या मेनिर् असि ॥
मूलम् ...{Loading}...
मूलम् (GR)
दूष्या दूषिर् असि हेत्या हेतिर् असि मेन्या मेनिर् असि ॥
सर्वाष् टीकाः ...{Loading}...
०२ स्रक्त्यो ऽसि प्रतिसरो
विश्वास-प्रस्तुतिः ...{Loading}...
स्रक्त्यो ऽसि प्रतिसरो ऽसि पुनःसरो ऽसि प्रत्यभिचरणो ऽसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्रक्त्यो ऽसि प्रतिसरो ऽसि पुनःसरो ऽसि प्रत्यभिचरणो ऽसि ॥
सर्वाष् टीकाः ...{Loading}...
०३ प्रति तम् अभि
विश्वास-प्रस्तुतिः ...{Loading}...
प्रति तम् अभि चर यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रति तम् अभि चर यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥
सर्वाष् टीकाः ...{Loading}...
०४ सूरिर् असि वर्चोधास्
विश्वास-प्रस्तुतिः ...{Loading}...
सूरिर् असि वर्चोधास् तनूपानायुष्यः कृत्यादूषणः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूरिर् असि वर्चोधास् तनूपानायुष्यः कृत्यादूषणः ॥
सर्वाष् टीकाः ...{Loading}...
०५ शुक्रो ऽसि भ्राजो
विश्वास-प्रस्तुतिः ...{Loading}...
शुक्रो ऽसि भ्राजो ऽसि ज्योतिर् असि स्वर् असि ॥
मूलम् ...{Loading}...
मूलम् (GR)
शुक्रो ऽसि भ्राजो ऽसि ज्योतिर् असि स्वर् असि ॥
सर्वाष् टीकाः ...{Loading}...
०६ आप्नुहि श्रेयांसम् अति
विश्वास-प्रस्तुतिः ...{Loading}...
आप्नुहि श्रेयांसम् अति समं क्राम ॥
मूलम् ...{Loading}...
मूलम् (GR)
आप्नुहि श्रेयांसम् अति समं क्राम ॥