सर्वाष् टीकाः ...{Loading}...
०१ इदम् आञ्जनम् आनजे
विश्वास-प्रस्तुतिः ...{Loading}...
इदम् आञ्जनम् आनजे
शैलूनम् आकनिक्रदम् ।
अभि मा चक्रन्द भग
ऋषभो वाशिताम् इव ॥ (Bhatt. vāsitām)
मूलम् ...{Loading}...
मूलम् (GR)
इदम् आञ्जनम् आनजे
शैलूनम् आकनिक्रदम् ।
अभि मा चक्रन्द भग
ऋषभो वाशिताम् इव ॥ (Bhatt. vāsitām)
सर्वाष् टीकाः ...{Loading}...
०२ अश्वः कनिक्रदद् यथा
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वः कनिक्रदद् यथा
प्रत्यङ् मा भग आगमत् ।
तम् अहं प्रेण्या अधि
पुत्रम् इवोपस्थ आधिषि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्वः कनिक्रदद् यथा
प्रत्यङ् मा भग आगमत् ।
तम् अहं प्रेण्या अधि
पुत्रम् इवोपस्थ आधिषि ॥
सर्वाष् टीकाः ...{Loading}...
०३ अक्ष्यौ मे मधुसङ्काशे
विश्वास-प्रस्तुतिः ...{Loading}...
अक्ष्यौ मे मधुसंकाशे
जिह्वा मे मधुवादिनी ।
नसोर् अधि प्रमन्दनं
दत्सु मे सारघं मधु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अक्ष्यौ मे मधुसंकाशे
जिह्वा मे मधुवादिनी ।
नसोर् अधि प्रमन्दनं
दत्सु मे सारघं मधु ॥
सर्वाष् टीकाः ...{Loading}...
०४ मधुमन् मम नीसनम्
विश्वास-प्रस्तुतिः ...{Loading}...
मधुमन् मम नीसनं
जघनं मधुमन् मम ।
माम् इत् किल त्वं वावनः
शाखां मधुमतीम् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
मधुमन् मम नीसनं
जघनं मधुमन् मम ।
माम् इत् किल त्वं वावनः
शाखां मधुमतीम् इव ॥