सर्वाष् टीकाः ...{Loading}...
०१ त्वम् अग्ने प्रमतिस्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वम् अग्ने प्रमतिस् त्वं पितासि नस्
त्वं सखा युज्यो ऽसि जातवेदः ।
त्वं विश्वविद् गातुवित् कविर्
विश्वा आशा अभयाः सन्त्व् अस्मे ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वम् अग्ने प्रमतिस् त्वं पितासि नस्
त्वं सखा युज्यो ऽसि जातवेदः ।
त्वं विश्वविद् गातुवित् कविर्
विश्वा आशा अभयाः सन्त्व् अस्मे ॥
सर्वाष् टीकाः ...{Loading}...
०२ इदं वर्चो अग्निना
विश्वास-प्रस्तुतिः ...{Loading}...
इदं वर्चो अग्निना दत्तम् आगन्
भर्गो यशः सह ओजो वयो बलम् ।
त्रयस्त्रिंशद् यानि वीर्याणि
तान्य् अग्निः प्र ददातु मे ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं वर्चो अग्निना दत्तम् आगन्
भर्गो यशः सह ओजो वयो बलम् ।
त्रयस्त्रिंशद् यानि वीर्याणि
तान्य् अग्निः प्र ददातु मे ॥
सर्वाष् टीकाः ...{Loading}...
०३ वर्च आ धेहि
विश्वास-प्रस्तुतिः ...{Loading}...
वर्च आ धेहि मे तन्वां
सह ओजो वयो बलम् ।
इन्द्रियाय त्वा कर्मणे वीर्याय
प्रति गृह्णामि शतशारदाय ॥
मूलम् ...{Loading}...
मूलम् (GR)
वर्च आ धेहि मे तन्वां
सह ओजो वयो बलम् ।
इन्द्रियाय त्वा कर्मणे वीर्याय
प्रति गृह्णामि शतशारदाय ॥
सर्वाष् टीकाः ...{Loading}...
०४ ऊर्जे त्वा बलाय
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्जे त्वा बलाय त्वा-
-ओजसे सहसे त्वा ।
अभिभूयाय त्वा राष्ट्रभृत्याय
पर्य् ऊहामि शतशारदाय ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊर्जे त्वा बलाय त्वा-
-ओजसे सहसे त्वा ।
अभिभूयाय त्वा राष्ट्रभृत्याय
पर्य् ऊहामि शतशारदाय ॥
सर्वाष् टीकाः ...{Loading}...
०५ ऋतुभिष् ट्वार्तवैर् आयुषे
विश्वास-प्रस्तुतिः ...{Loading}...
ऋतुभिष् ट्वार्तवैर्
आयुषे वर्चसे त्वा ।
संवत्सरस्य तेजसा
तेन संहनु कृण्मसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋतुभिष् ट्वार्तवैर्
आयुषे वर्चसे त्वा ।
संवत्सरस्य तेजसा
तेन संहनु कृण्मसि ॥