०५२

सर्वाष् टीकाः ...{Loading}...

०१ ये पुरस्ताद् आस्यन्देते

विश्वास-प्रस्तुतिः ...{Loading}...

ये पुरस्ताद् आस्यन्देते
गावौ स्वऋषभे इव ।
कृणोम्य् अर्वणी अहम्
अश्ववाराद् अणीयसी ॥

०२ ये अधराद् आस्यन्देते

विश्वास-प्रस्तुतिः ...{Loading}...

ये अधराद् आस्यन्देते
गावौ स्वऋषभे इव ।
कृणोम्य् अर्वणी अहम्
अश्ववाराद् अणीयसी ॥

०३ ये पश्चाद् आस्यन्देते

विश्वास-प्रस्तुतिः ...{Loading}...

ये पश्चाद् आस्यन्देते
गावौ स्वऋषभे इव ।
कृणोम्य् अर्वणी अहम्
अश्ववाराद् अणीयसी ॥

०४ ये उत्तराद् आस्यन्दते

विश्वास-प्रस्तुतिः ...{Loading}...

ये उत्तराद् आस्यन्दते
गावौ स्वऋषभे इव ।
कृणोम्य् अर्वणी अहम्
अश्ववाराद् अणीयसी ॥