सर्वाष् टीकाः ...{Loading}...
०१ ये पुरस्ताद् आस्यन्देते
विश्वास-प्रस्तुतिः ...{Loading}...
ये पुरस्ताद् आस्यन्देते
गावौ स्वऋषभे इव ।
कृणोम्य् अर्वणी अहम्
अश्ववाराद् अणीयसी ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये पुरस्ताद् आस्यन्देते
गावौ स्वऋषभे इव ।
कृणोम्य् अर्वणी अहम्
अश्ववाराद् अणीयसी ॥
सर्वाष् टीकाः ...{Loading}...
०२ ये अधराद् आस्यन्देते
विश्वास-प्रस्तुतिः ...{Loading}...
ये अधराद् आस्यन्देते
गावौ स्वऋषभे इव ।
कृणोम्य् अर्वणी अहम्
अश्ववाराद् अणीयसी ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये अधराद् आस्यन्देते
गावौ स्वऋषभे इव ।
कृणोम्य् अर्वणी अहम्
अश्ववाराद् अणीयसी ॥
सर्वाष् टीकाः ...{Loading}...
०३ ये पश्चाद् आस्यन्देते
विश्वास-प्रस्तुतिः ...{Loading}...
ये पश्चाद् आस्यन्देते
गावौ स्वऋषभे इव ।
कृणोम्य् अर्वणी अहम्
अश्ववाराद् अणीयसी ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये पश्चाद् आस्यन्देते
गावौ स्वऋषभे इव ।
कृणोम्य् अर्वणी अहम्
अश्ववाराद् अणीयसी ॥
सर्वाष् टीकाः ...{Loading}...
०४ ये उत्तराद् आस्यन्दते
विश्वास-प्रस्तुतिः ...{Loading}...
ये उत्तराद् आस्यन्दते
गावौ स्वऋषभे इव ।
कृणोम्य् अर्वणी अहम्
अश्ववाराद् अणीयसी ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये उत्तराद् आस्यन्दते
गावौ स्वऋषभे इव ।
कृणोम्य् अर्वणी अहम्
अश्ववाराद् अणीयसी ॥