सर्वाष् टीकाः ...{Loading}...
०१ यद् एयथ परेयथ
विश्वास-प्रस्तुतिः ...{Loading}...
यद् एयथ परेयथ
यत् ते तन् मन ईयते ।
ततस् त्वा पुनर् अर्वाञ्चं
भूतस्याजीगमत् पतिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् एयथ परेयथ
यत् ते तन् मन ईयते ।
ततस् त्वा पुनर् अर्वाञ्चं
भूतस्याजीगमत् पतिः ॥
सर्वाष् टीकाः ...{Loading}...
०२ आ त्वा नयाद्
विश्वास-प्रस्तुतिः ...{Loading}...
आ त्वा नयाद् भूतपतिर्
आ देवो बृहस्पतिः ।
आदित्याः सर्वे त्वा नेषन्
विश्वे देवाः सुवर्चसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ त्वा नयाद् भूतपतिर्
आ देवो बृहस्पतिः ।
आदित्याः सर्वे त्वा नेषन्
विश्वे देवाः सुवर्चसः ॥
सर्वाष् टीकाः ...{Loading}...
०३ अनुमतिः सरस्वती भगो
विश्वास-प्रस्तुतिः ...{Loading}...
अनुमतिः सरस्वती
भगो राजा न्य् आ नयात् ।
शाला मानस्य पत्नी-
-इहैवास्य मनस् करत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अनुमतिः सरस्वती
भगो राजा न्य् आ नयात् ।
शाला मानस्य पत्नी-
-इहैवास्य मनस् करत् ॥
सर्वाष् टीकाः ...{Loading}...
०४ यस् त्वा निनानयकः
विश्वास-प्रस्तुतिः ...{Loading}...
यस् त्वा निनानयकः
स उ त्वेहा नयात् पुनः ।
मनो हि ब्रह्माणो विदुर्
विश्वकर्मा मनीषिणः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् त्वा निनानयकः
स उ त्वेहा नयात् पुनः ।
मनो हि ब्रह्माणो विदुर्
विश्वकर्मा मनीषिणः ॥