सर्वाष् टीकाः ...{Loading}...
०१ कृतं मे दक्षिणे
विश्वास-प्रस्तुतिः ...{Loading}...
कृतं मे दक्षिणे हस्ते
सव्ये मे जय आहितः ।
गोजिद् भूयासम् अश्वजित्
कृतंचयो हिरण्यजित् ॥
मूलम् ...{Loading}...
मूलम् (GR)
कृतं मे दक्षिणे हस्ते
सव्ये मे जय आहितः ।
गोजिद् भूयासम् अश्वजित्
कृतंचयो हिरण्यजित् ॥
सर्वाष् टीकाः ...{Loading}...
०२ अक्षाः फलवतीं दिवम्
विश्वास-प्रस्तुतिः ...{Loading}...
अक्षाः फलवतीं दिवं
दत्त गां क्षीरिणीम् इव ।
सं मा कृतस्य धारया
धनुः स्नाव्नेव नह्यत ॥
मूलम् ...{Loading}...
मूलम् (GR)
अक्षाः फलवतीं दिवं
दत्त गां क्षीरिणीम् इव ।
सं मा कृतस्य धारया
धनुः स्नाव्नेव नह्यत ॥
सर्वाष् टीकाः ...{Loading}...
०३ उभौ हस्तौ प्रतिदीव्नो
विश्वास-प्रस्तुतिः ...{Loading}...
उभौ हस्तौ प्रतिदीव्नो
ब्रह्मणापोम्भामसि ।
कलिर् एनं यथा हनद्
आस्य वेदो भरामहै ॥
मूलम् ...{Loading}...
मूलम् (GR)
उभौ हस्तौ प्रतिदीव्नो
ब्रह्मणापोम्भामसि ।
कलिर् एनं यथा हनद्
आस्य वेदो भरामहै ॥
सर्वाष् टीकाः ...{Loading}...
०४ आ भद्रं द्वापरम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ भद्रं द्वापरम्
उत त्रेतां परा कलिम् ।
कृतं मे हस्त आहितं
स हि सौमनसो महान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ भद्रं द्वापरम्
उत त्रेतां परा कलिम् ।
कृतं मे हस्त आहितं
स हि सौमनसो महान् ॥