सर्वाष् टीकाः ...{Loading}...
०१ व्याघ्ररूपः सुरभिः सिंहस्य
विश्वास-प्रस्तुतिः ...{Loading}...
व्याघ्ररूपः सुरभिः
सिंहस्य रेतसा कृतः ।
मध्ये पृथिव्या निष्ठितः
सम् अख्यद् यातुधान्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
व्याघ्ररूपः सुरभिः
सिंहस्य रेतसा कृतः ।
मध्ये पृथिव्या निष्ठितः
सम् अख्यद् यातुधान्यः ॥
सर्वाष् टीकाः ...{Loading}...
०२ अभि प्रेहि माप
विश्वास-प्रस्तुतिः ...{Loading}...
अभि प्रेहि माप विक्थाः
पदे गृभाय मापदे ।
अत्रैव सर्वा जम्भय
याः काश् च यातुधान्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभि प्रेहि माप विक्थाः
पदे गृभाय मापदे ।
अत्रैव सर्वा जम्भय
याः काश् च यातुधान्यः ॥
सर्वाष् टीकाः ...{Loading}...
०३ प्रतीबोधश् चतुरक्षः स्रक्त्यो
विश्वास-प्रस्तुतिः ...{Loading}...
प्रतीबोधश् चतुरक्षः
स्रक्त्यो अश्मेव वीडुभित् । (Bhatt. asmeva)
प्रतीचीः कृत्या आकृत्य-
-अमुं कृत्याकृतं जहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रतीबोधश् चतुरक्षः
स्रक्त्यो अश्मेव वीडुभित् । (Bhatt. asmeva)
प्रतीचीः कृत्या आकृत्य-
-अमुं कृत्याकृतं जहि ॥
सर्वाष् टीकाः ...{Loading}...
०४ कृत्याकृतं वलगिनं मूलिनम्
विश्वास-प्रस्तुतिः ...{Loading}...
कृत्याकृतं वलगिनं
मूलिनं शपथेय्यम् ।
इन्द्रस् तु सर्वांस् तान् हन्तु
सप्तघ्नेन रुवाम् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
कृत्याकृतं वलगिनं
मूलिनं शपथेय्यम् ।
इन्द्रस् तु सर्वांस् तान् हन्तु
सप्तघ्नेन रुवाम् इव ॥