०४७

सर्वाष् टीकाः ...{Loading}...

०१ व्याघ्ररूपः सुरभिः सिंहस्य

विश्वास-प्रस्तुतिः ...{Loading}...

व्याघ्ररूपः सुरभिः
सिंहस्य रेतसा कृतः ।
मध्ये पृथिव्या निष्ठितः
सम् अख्यद् यातुधान्यः ॥

०२ अभि प्रेहि माप

विश्वास-प्रस्तुतिः ...{Loading}...

अभि प्रेहि माप विक्थाः
पदे गृभाय मापदे ।
अत्रैव सर्वा जम्भय
याः काश् च यातुधान्यः ॥

०३ प्रतीबोधश् चतुरक्षः स्रक्त्यो

विश्वास-प्रस्तुतिः ...{Loading}...

प्रतीबोधश् चतुरक्षः
स्रक्त्यो अश्मेव वीडुभित् । (Bhatt. asmeva)
प्रतीचीः कृत्या आकृत्य-
-अमुं कृत्याकृतं जहि ॥

०४ कृत्याकृतं वलगिनं मूलिनम्

विश्वास-प्रस्तुतिः ...{Loading}...

कृत्याकृतं वलगिनं
मूलिनं शपथेय्यम् ।
इन्द्रस् तु सर्वांस् तान् हन्तु
सप्तघ्नेन रुवाम् इव ॥