०४६

सर्वाष् टीकाः ...{Loading}...

०१ अस्य त्वं ददतः

विश्वास-प्रस्तुतिः ...{Loading}...

अस्य त्वं ददतः सोम राजन्
वर्मेव तन्वं परि पाहि विश्वतः ।
यो ब्रह्मणे राधो विद्धो ददाति
तस्य सोम प्र तिर दीर्घम् आयुः ॥

०२ अस्य सोम प्र

विश्वास-प्रस्तुतिः ...{Loading}...

अस्य सोम प्र तिर दीर्घम् आयुर्
अहानीव सूर्यो वासराणि ।
मास्या सुस्रोन् नाशया व्यध्मनो विषं
बहिः शल्यश् चरतु रोगो अस्मात् ॥

०३ दानं तृष्णायाः परि

विश्वास-प्रस्तुतिः ...{Loading}...

दानं तृष्णायाः परि पातु विद्धं
दानं क्षुधो दानविद् एव मृत्योः ।
अविष्कन्धो भवतु यो ददात्य्
आ प्यायते पपुरिर् दक्षिणया ॥

०४ आ प्यायतां पपुरिर्

विश्वास-प्रस्तुतिः ...{Loading}...

आ प्यायतां पपुरिर् दक्षिणया
वर्मेव स्यूतं परि पाहि विश्वतः ।
बहिर् विषं तन्वो अस्त्व् अस्य
स्रंसतां शल्यो अध्य् आरे अस्मात् ॥

०५ ब्रह्मा शरव्याम् अप

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मा शरव्याम् अप बाधताम् इतो
नद्याः कूलान् नावम् इवाधि शम्बी ।
तस्मै ददद् दीर्घम् आयुष् कृणुष्व (Bhatt. dada)
शतं च नः शरदो जीवताद् इह ॥

०६ यदा ददाति प्रददाति

विश्वास-प्रस्तुतिः ...{Loading}...

यदा ददाति प्रददाति यदा
ब्रह्मा प्रतिगृह्णाति राधो अस्य ।
आद् इद् विद्याद् उपहत्यारातिः
सर्वे यक्ष्मा अप तिष्ठन्तु साकम् ॥